SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् । परलिङ्गो द्वन्द्वोऽशी हेऽर्थो वाच्यवदपत्यमिति नियताः । अख्यारोपाभावे गुणवृत्तेराश्रयाद्वचनलिङ्गे ॥ १३४ प्रकृतर्लिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित् । प्रकृतिर्हरीतक्यादिर्न लिङ्गमतिवर्तते ॥ १३५ वचनं तु खलतिकादिर्बह्वथाऽत्येति पूर्वपदभूता । स्त्रीपुनपुंसकानां सह वचने स्यात् परं लिङ्गम् ॥ १३६ नन्ता संख्या डतियुष्मदस्मच्च स्युरलिङ्गकाः । पदं वाक्यमव्ययं चेत्यसंख्यं च तद्बहुलम् ॥ १३७ निःशेषनामलिङ्गानुशासनान्यभिसमीक्ष्य संक्षेपात् । आचार्यहेमचन्द्रः समदृभदनुशासनानि लिङ्गानाम् ॥ १३८ इत्याचार्य श्रीहेमचन्द्रविरचितं लिङ्गानुशासनं समाप्तम् ॥ Ver Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy