SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् । स्थालीकदल्यौ स्थलजालपित्तला गोलायुगल्यो बडिशं च छर्दि च । अलाबु जम्बूडुरुषः सरः सदो, रोदोऽर्चिषी दाम गुणे त्वयट तयट् ॥ १२७ इति स्त्रीनपुंसकलिङ्गाः। खतस्त्रिलिङ्गः सरकोऽनुतर्षे शललः शले। करकोऽब्दोपले कोशः, शिम्बा खड्गपिधानयोः ॥ १२८ जीवः प्राणेषु केदारे, वलजः पवने खलः । बहुलं वृत्तनक्षत्रपुराद्याभरणाभिधाः ॥ १२९ भल्लातक आमलको, हरीतकबिभीतकौ । तारकाढकपिटकस्फुलिङ्गा विडङ्गतटौ १३० पटः पुटो वटो वाटः, कपाटशकटौ कटः । पेटो मठः कुण्डनीडविषाणास्तूणकङ्कतौ ॥ १३१ मुस्तः कुथेङ्गुदजृम्भदाडिमाः, पिठरप्रतिसरपात्रकंदराः । नखरो वलरो दरः पुरश्छत्रः कुवलमृणालमण्डलाः १३२ नालप्रणालपटलार्गलशृङ्खलकन्दलाः ।.. पूलावहेलौ कलशकटाही षष्टिरेण्विषु ॥ १३३ इति खतस्त्रिलिङ्गाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy