SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ लिशानुशासनम्। प्रसभतलभशुष्माध्यात्मधांमर्मसूक्ष्मं, किलिमतलिमतोमं युग्मतिग्मं त्रिसंध्यम् । किसलयशयनीये सायखेयेन्द्रियाणि, द्रुवयभयकलत्रद्वापरक्षेत्रसत्रम् ।। शृङ्गवेरमजिराम्रपुष्करं, तीरमुत्तरमगारनागरे । स्फारमक्षरकुकुन्दरोदरप्रान्तराणि शिबिरं कलेवरम् ॥ ७१ सिन्दूरमण्डूरकुटीरचामर__क्रूराणि दूराररवैरचत्वरम् । औशीरपातालमुलूखलातवे, सत्त्वं च सान्त्वं दिवकिण्वयौतवम् ॥ ७२ विश्वं वृशं पलिशमर्पिशकिल्विषानु तर्षार्पिषं मिषमृचीषजीषशीर्षे । पीयूषसाध्वसमहानससाहसानि कासीसमत्सतरसं यवसं बिसं च ॥ ७३ मन्दाक्षवीक्षमथ सक्थि शयातु यातु, खाद्वाशु तुम्बरु कशेरु शलालु चालु । संयत्ककुन्महदहानि पृषत्पुरीतत् , पर्वाणि रोम च भसच्च जगल्ललाम ॥ ७४ इति नपुंसकलिङ्गाधिकारः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy