SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् । रुचकं धान्याकनिःशलाकाली कालिकशल्कोपसूर्यकाल्कम् । कवककिवुकतोकतिन्तिडीकै डूकं छत्राकत्रिकोल्मुकानि ॥ ६४ मार्तीककदम्बके बुकचिबुककुतुकमनूकचित्रके । कुहुजकं मधुपर्कशीर्षके, शालूकं कुलकं प्रकीर्णकम् ॥ ६५ हल्लीसकपुष्पके खलिङ्गं, स्फिगमङ्गं प्रगचोचबीजपिञ्जम् । रिष्टं फाण्टं ललाटमिष्टव्युष्टकरोटकृपीटचीनपिष्टम् ॥ ६६ शृङ्गाटमोरटपिटान्यथ पृष्ठगोष्ठे, भाण्डाण्डतुण्डशरणग्रहणेरिणानि । पिङ्गाणतीक्ष्णलवणद्रविणं पुराणं, त्राणं शणं हिरणकारणकार्मणानि ॥ ६७ पर्याणर्णघ्राणपारायणानि, श्रीपर्णोष्णे धोरणझूणभूतम् । प्रादेशान्ताश्मन्तशीतं निशान्तं वृत्तं तूस्तं वार्तवाहित्थमुक्थम् ॥ अच्छोदगोदकुसिदानि कुसीदतुन्द वृन्दास्पदं दपदनिम्न सशिल्पतरूपम् । कूर्पत्रिविष्टपपरीपवदन्तरीप रूपं च पुष्पनिकुरम्बकुटुम्बशुल्बम् ॥ ६९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy