SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६० अभिधानचिन्तामणौ मयंकाण्डः ३ शाकुलः पिशिताश्युन्मदिष्णस्तून्मादसंयुतः । गृध्नुस्तु गर्द्धनैस्तृष्णक, लिप्सुलुब्धोऽभिलाषुकः। ४२९॥ लोलुपो लोलुभो लोभैस्तृष्णां लिप्सौ वर्शः स्पृहो । कासाँऽऽशंसा गर्द्धवाञ्छाऽऽशेच्छेहातृड्मनोरथाः॥४३०॥ कामोऽभिलाषोऽभिध्या तु, परस्वेहोद्धतः पुनः । अविनीतो' विनीतस्तु, निभृतैः प्रसृतोऽपि च ॥४३१॥ विधेय' विनयस्थैः स्यादाश्रवो वचने स्थितः । वश्यः प्रणेयो' धृष्ठस्तु, वियाँतो धृष्णधष्णुनौ ॥४३२॥ वीक्षापन्नो विलक्षोऽथाधृष्टे शालीनैशारदौ । शुभंयुः शुभसंयुक्तः, स्यादहंघुरहतः ॥४३३॥ कामुकः कमितो कम्रोऽनुः कामयितोऽभिर्कः कामनः कमरोऽभीकः, पञ्चभट्टैस्तु विप्लुतैः ॥४३४॥ व्यसनी हर्षमाणस्तु, प्रमना हृष्टमानसः । विकुर्वाणो विचेतौस्तु, दु-रन्तर्वि-परो मनॊः ॥४३९॥ .१ गतौ, तप्रत्ययेऽनुस्वारेत्त्वान्नेट् “तस्यैव मेऽनुकता प्रसृतस्य हतैनस, इति भागवतम्" प्रसृतस्य विनीतस्येति तट्टीका । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy