SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ 'वैदेही' पिप्पली कृष्णोपकुल्यों मागधी कर्णी, तन्मूलं ग्रन्थिकं सर्व्वप्रन्थिक' चटकाशिरैः ॥४२१॥ त्रिकटु त्र्यूषणे व्योषैमजाजी जीरकैः कणों । ૪ ५ सहस्रवेधि वाल्हीके, जतुकं हिङ्गु रामठम् ॥४२२ ॥ न्यादेः स्वदनं खादनमैशनं निघसो" वल्भनमभ्यवहारः । जग्धिर्जक्षणभक्षणंलेहीः, प्रत्यवसानं " घसिरोहारैः ॥ ४२३ ॥ सानों वणविष्वाणां भोजनं" जेमनदिने । 'चर्वणं' चूर्णनं दन्तैर्जितास्वादस्तु लेहनम् २० ॥४२४॥ कल्यवतः प्रातराशे, सग्धिस्तु सहभोजनम् । झांसी गुडेरकैः पिण्डो, गडोलैः कवको गुः ॥ ४२९॥ गण्डोल : कलस्तृप्ते' त्वाप्रति सुहिताशितः । तृप्तिः सौहित्यमघ्राणमथ मुक्तसमुज्झिते' २ फेला पिण्डोल्फेिली च, स्वोदरपूरके पुनः । कुक्षिम्भरिरात्मेम्भरिरुदरम्भरिरप्यथ आद्यूनेः स्यादौदरिको', विजिगीषाविवर्जिते । उदरपिशाचः सर्वानीनैः सर्वान्नभक्षकः ५९. 3 , ॥४२६॥ ॥४२७॥ ॥ ४२८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy