SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणी देवकाण्डः २ ४३ १ 3 Ε ७ भयं भीर्भीतिशतक, आशङ्‌का साध्वसं दरः । ४ . भियां च तच्चाहिभयं, भूपतीनां स्वपक्षजम् ५ अदृष्टं वह्रितोयादेर्दृष्टं स्वपरचक्रनम् । ६ 3 ४ १५ भयङ्करं प्रतिभयं भीमं भीष्मं भयानकम् १० भीषणं भैरवं घोरं, दारुणं च भयावहम् । मृगुप्सा तु घृणोऽथ स्याद्विस्मयेश्चित्रे मद्भुतम् ॥ ३०२ ॥ 3 कण्टको रोमविकारों रोमहर्षणम् १ 3 त्रोद्याश्चर्ये शमः शान्तिः, शमथोपशमावपि । कृष्णाक्षयैः स्थायिनोऽमी, रसानां कारणं क्रमात् ॥ ३०४ ॥ तम्भो जाड्यं स्वेदो धम्मनिदाघौ पुलकः पुनः । 3 ૨ २ ॥३०५ ॥ २ वर्ण्य कालिका ॥३०१॥ १ मोगर्भं उद्धषणमुलाकसनमित्यपि । वरभेदस्तु कलत्वं स्वरे कम्पस्तु वेपथुः ॥३०६ ॥ 3 ૪ नेत्राम्बु रोदनम् । प्रलयेस्त्वचेष्टतेत्यैष्ट सात्विकाः ॥३०७॥ 'तिः सन्तोष: स्वास्थ्यं स्यादाध्यानं स्मरणं स्मृतिः । तिर्मनीषा बुद्धिधर्धिषणाज्ञप्तिचेतनाः Ε ॥३०८ ॥ ॥३०२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy