SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ देवकाण्डः २ ર્ मृदङ्गो मुरजः सोऽङ्क्यालिङ्गयैर्ध्वक इति त्रिधा । स्याद्यशः पटहो ढक्को, भेरी दुन्दुभिर नकः १ २ ४२ पहोऽथ शारिका स्यात्कोणो वीणादिवादनम् । शृङ्गारहास्ये करुणा, रौद्रवीरभयानकः रागोऽनुरागोऽनुरर्तिर्हासैस्तु हसने हतैः ! ε घ हासिक हास्य, तत्रादृष्टरदे स्मितम् बीभत्सादुर्भुत शान्तथि, रसा भावाः पुनस्त्रिधा । स्थायिसात्विकै सञ्चारिप्रभेदैः स्याद्रेतिः पुनः ૪ १ वक्रोष्ठिकाऽय हसितं किञ्चिद्दृष्टर दाङ्कुरे । किञ्चिच्छ्रुते विहसितमट्टहासो महीयसि अतिहाँस स्त्वनुस्यूतेऽप हाँसोऽकारणात्कृते । सोत्प्रासे त्वाच्छुरितकं, हसनं स्फुरदोष्ठ के १ ॥२९३॥ क्रुत् ॥२९८॥ ८ ॥२९५॥ ॥२९६॥ ॥२९७ ॥ २ 3 ४ ર 3 r शोकः शुक शोचन खेदः, क्रोधो मन्युः क्रुषा रुषा । २ कोपः प्रतिघों रोषों, रूट् चोत्साहः प्रगल्भता ॥ २९९॥ ॥२९८ ॥ E अभियोगोद्यम प्रौढियोगः कियदेतिका । अध्यवसाय ऊर्जोऽथ वीर्य्यं सोऽतिशयान्वितः ॥ ३००॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy