SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ देवकाण्डः २ २३ उष्णे उष्णागमो ग्रीष्मो, निदाघैस्त उष्मकैः । वर्षा स्तपात्ययेः प्रावृणू, मेघात्काला - गमौ री ॥१५७॥ शरदे घनात्येयोऽयेनं, शिशिराद्यैस्त्रिभिस्त्रिभिः । अयने द्वे गतिरुदेग्दक्षिणर्किस्य वत्सरेः ॥१५९॥ ॥ १६०॥ स सं- पर्य्य- नूदभ्यो वर्ष, हायनोऽब्दः समाः शरतं । भवेत्पैत्र' लहोरात्रं, मासेनाब्देन दैवतम् देवे युगसहस्रे दे, ब्राह्मं कल्पौ तु ते नृणाम् । मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः कल्पो युगान्तेः कल्पान्तैः संहारः प्रलयैः क्षयः । संवतः परिवत्त, समसुप्तिर्जिहानकः तत्कोलस्तु तदात्वं स्यात्तज्जं सान्दृष्टिकै फलम् | आयति तूत्तरः काल, उदर्कस्तद्भफलम् व्योमान्तरिक्षं गगनं घनाथ्र्यो, , विहायें आकाशैमनन्तं पुष्करे । ॥ १५८॥ नभ्राट् तडित्वान्मुदिरौ घनाघनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः ॥ १६१ ॥ ॥ १६२ ॥ 93 अभ्रं सुरा-म्रो डुमरु स्पैथोऽम्बरं, १५ १६ १७ १८ १९ २० खं द्यादिवौ विष्णुपदं वियन्नभ : ॥ १६३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy