SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २२ अभिधानचिन्तामणौ देवकाण्डः १ पञ्चदश्यौ यज्ञकालौ, पक्षान्तौ पर्वणी अपि । तत्पमूलं भूतेष्टापञ्चदश्योर्यदन्तरम् ॥१४॥ स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् । पूर्णिमा पौर्णमासी सा, राको पूर्णे निशाकरे ॥१४९॥ कलाहीने त्वनुमतिर्गिशीर्थ्याग्रहायणी। अमीमावस्यमावश्याँ, दर्शः सूर्येन्दुसङ्गमः ॥१५॥ अमावास्यांमावाँसी च, सा नष्टेन्दुः कुहुँः कुहूंः । दृष्टेन्दुस्तु सिनीवाली, भूतेष्टी तु चतुर्दशी ॥१५१॥ पक्षौ मोसो वत्सरादिर्मार्गशीर्षः२ सहः सहाँः । आग्रहायणिकश्चाथ, पौषैस्तैषैः सहस्यवत् ॥१५२॥ माघेस्तपाः फाल्गुनस्तु, फाल्गुनिकैस्तपस्यैवत् । चैत्रो मधुश्चैत्रिकश्चै, वैशाखे रामाधवौ ॥१५३॥ ज्येष्ठस्तुं शुक्रोऽथाषाः, शुचिः स्याच्छ्राणो नभोः । श्रावणिकोऽथ नभस्यः, प्रौष्ठभाद्रपरः पदैः ॥१५४॥ भाद्रश्चाप्याश्विने त्वाश्वयुजेषावथ कार्तिकः । कार्तिकिको बाहुलोज्यौं, द्वौ द्वौ मार्गादिकावृतुः ॥१५५॥ हेमन्तः प्रशलो रौद्रोऽथ शैषशिशिरौ समौ । वसन्तै इष्यः सुरभिः, पुष्पकालो बलाङ्गकः ॥१५६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy