SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ દ્ निघण्टुशेषः । गुञ्जायां कृष्णला काकचिञ्चिका काकणिन्दिका । काकादनी काकनखी, रक्तिका काकवृन्तिका ॥ २१७७ काकपीलुश्चक्रशल्या, दुर्मेषा तात्रिको चटा । " चूडामणिदुर्मेधा च शतपाकी शिखण्डिनी ॥ २१७८ पाठायां श्रेयसी पापचेलिका वृद्धकर्णिका | वृकं तिक्ता वरतिक्ता, प्राचीना स्थायिनी वृकी ॥ २१७९ एकाष्ठीला रसाम्बष्ठाऽम्बष्ठकी वृकदन्तिका ! शतावर्या बहुसुता, पीवरीन्दीवरी वरी ॥ शतमूला शतपदी, शतवीर्या मधुस्रवा । नारायणी द्वीपिशत्रुद्वीपिका भीरुपत्रिकाः ॥ महापुरुषदत्तोर्ध्वकण्टका वरकण्टका । सहस्रवीर्या (च) सुन्यभीरुः सवरणीत्यपि ॥ कटुकायां मत्स्यपित्ता, रोहिणी कटुरोहिणी । अशोकरोहिणी कृष्ण भेदा तिलकरोहिणी ॥ कटम्भरा काण्डरुहा, रास्ना तिक्तकरोहिणी । तिक्ताऽरिष्टा कटुर्मत्स्या, चक्राङ्गी शकुलादनी ॥ २१८४ कपिकच्छा महागुप्ता कण्डुरा दुरभिग्रहा । अजहा मर्कटी व्यण्डा, कच्छुरा कपिकच्छुरा ॥ २१८५ ऋष्यप्रोक्ता शूकशिम्बी, लाङ्गली प्रावृषायणी । आर्यभी वह्निपर्याया, कपिरोमा दुरालभा ॥ २१८६ २१८० २१८१ २१८२ २१८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy