SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ३५० निघण्टुशेषः । करवीरे कणवीरः, श्वेतपुष्पोऽश्वमारकः । प्रतिहासः शतप्राशोऽश्वारोहः कुमुदोद्भवः ॥ १९१८ रक्तपुष्पेऽत्र लगुडश्चण्डातश्चण्डगुल्मको । १९२१ १९२२ कालस्कन्धस्तमाले स्यात्तापिच्छो रजतो वसुः ॥ १९१९ तमालपत्रे वस्त्राख्यं, रोमशं तामसं दलम् । सूक्ष्मैलायां चन्द्रबाला, द्राविडी निष्कुटित्रुटि: ॥ १९१० कपोतवर्णिका तुच्छा, कोरजी बहुला तुला । स्थूलैलायां बृहदेला, पत्रैला त्वक्सुगन्धिका ॥ त्रिदिवोद्भवा पृथ्वीका, कर्णिका त्रिपुटा पुटा । कर्पूरे घनसारः स्याद्धिमाहो हिमवालुकः ॥ सिताभ्रः शीतलरजः, स्फटिकश्चन्द्रनामकः । कोलके कटुफलं, कोमलं मागधोत्थितम् ॥ १९२३ कोलं कोषफलं कोरं, मारीचं द्वीपमित्यपि । लवङ्गे शिखरं दिव्यं, भृङ्गारं वारिजं लवम् ॥ श्रीपुष्पं श्याह्वयं देवपुष्पं चन्दनपुष्पकम् । नलिकायां कपोताङ्गिर्निर्मध्या शुषिरा नदी || धमन्यञ्जनकेशी च शून्या विद्रुमवलयपि । अतिमुक्त मुण्डकः स्यात्पुण्ड्रको भ्रमरोत्सवः || १९२६ पराश्रयः सुवासन्ती, कामुको माधवी लता । पिप्पले बोधिरश्वत्थः, श्रीवृक्षश्चलपत्रकः ॥ १९२४ १९२५ १९२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy