SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ नाममालाशिलोञ्छे नरकाण्डः कामुके कपनोऽपि स्यादाक्षारितोऽपि दूषिते । संशयालुः सांशयिकी', जागरितापि जागेरी ॥ १७८१ ॥ पूजितेऽपचायितोऽपि ', तुन्दिभोदरिकावपि । तुन्दिले न्युनोऽपि कुब्जे, खेलतोऽप्यैन्द्रलुप्ति के । । १७८२ पामरोऽपि कच्छुरोऽतीसारक्यैष्यतिसारकी । कुण्डतिरपि खर्जूतिर्विस्फोर्ट: पिटके स्मृतः कोढे मण्डलमपि, गुदकीलोऽपि वार्शसि । मेहः प्रमेहवदायुर्वेदकोऽपि चिकित्सके आयुष्मानपि दीर्घायुः, कथ्यतेऽथ परीक्षकः । स्यादाक्षपाटलिकोऽपि', पारिषद्योऽपि सम्यवत् ॥ १७८५ स्युनैमित्तिनैमित्तेमौहूर्ता गण लिपौ । ॥ १७८३॥ ॥ १७८४ ॥ लिखितोऽपि मषी मेला, कुलिके कुलेकोऽपि च ॥ १७८६ अष्टापदे बुधैः शारिफलकोऽपि निगद्यते । मनोजवैस्तात तुल्ये, प्रभविष्णुरेपि क्षमे जाङ्घिके जङ्घाकरोऽपि', चानुगोऽप्यनुगामिनि । पर्येषणोपासनाऽपि शुश्रूषायामधीयते २३३ ॥ १७८७॥ ॥ १७८८ ॥ १ ' कुण्ठयत्यङ्गम्' इत्यभिधानचिन्तामणिस्थव्युत्पत्त्या द्वितीयान्तं लभ्यते । २ ' आयुर्वेदिकः ' इत्यभिधानचिन्तामणिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy