SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ शेषनाममालायाम् । राज्ञ नृपक्ष्म, चर्मरः स्यात्तु चामरे । स्यान्यायद्दष्टरि स्थेयो, द्वाःस्थो द्वाः स्थितिदर्शकः १६८३ ॥ v क्षुद्रोपकरणानां स्यादध्यक्षः पारिकर्मिकः । पुराध्यक्षे कोट्टेपतिः, पौरिको दांडपाशिकः ॥१६८४॥ वेध्ये निमित्तं बाणे तु, लक्षहा मर्मभेदनैः वारब्ध वीरशंकुब्ध, कौदबोऽप्यस्त्रकंटकः ॥ ११८५ ॥ ॥१६८८॥ नाराचे लोहनालोऽसयकोऽसिस्तु सार्थकः । श्रीगैर्भो विभैयः शास्ता, व्यवहारः प्रजाकरः ॥ १६८६ ॥ धर्मपालोऽक्षरो देवस्तीक्ष्णं कर्मा दुरोंसदः । प्रसंगो रुद्रतनयो, मनुज्येष्ठः शिवंकरैः करपको विशसनस्तीक्ष्णधारो विषजः । धर्म्मप्रचारो धौरांगो, धारा धेरै कलि कौ चन्द्रसश्व शैखोऽय, सूर्यस्त्री कोशशायिका । पैच धेनुका पत्रपाले तु हुलमातृका क्रुहंती पत्र फैलाऽय, शक्तिः कासूर्महाफैला । भष्टताकाssवत सा च पट्टिशंस्तु खुरोपैमः || १६९०॥ लोहदंडस्तीक्ष्णधारो, दुःस्फोटौ समौ । चक्रं तु वलये प्रायमरसंचितमित्यपि ॥१६८९॥ ॥ १६९१ ॥ ॥१६८७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy