SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ૨૨૦ अभिधानथितामणौ तिर्यक्काण्ड: जातीफले सौमनसे, पेटकं मदैशडकम् । कोशर्फेलं कुंकुमे तु, करेटं वासैनीयकम् प्रियंगु पीतकारं, घोरं पुष्पैरो वरम् । कुसुंभं च जशपुष्पं, कुसुमन्तं च गौरवम् ॥ ११७१ ॥ ॥१६७४ ॥ ॥ १६७८ ॥ वृक्षधूपे तु श्रीवेष्टो', दधिक्षीरघृतार्हेयः । रचनायां परिस्पंदः प्रतियेत्त्रोऽथ कुंडले कर्णादेश मेखला तु लोलिनी कटिमलिका | अथ किङ्किणयां धैर्वरी, विद्यां विद्यामैणिस्तथा ॥१६७७॥ नूपुरे तु पार्दशीली, मंदीरं पादनलिका | पादांगुलीयके पादपोलिका पादकीलिको वस्त्रे निवसनं वैस्नं, सैनं कॅटमित्यपि । दशा वस्त्रपेरेयोऽय, हिमवाताहांशुके द्विखंडेको वरकैश्व, चक्रवर्तिन्यधीश्वरः । अर्जुने विजयश्चित्रयोधी चित्रांगदनः योगी व कृष्णपक्षो, नंदिघोषस्तु तद्रथः । ग्रंथिस्तु सहदेवो, नकुलस्तंति पौळकः माद्रेयाविमौ कौंतेया, मीमार्जुनयुधिष्ठिराः । येsपि पांडवेयोः स्युः, पांडवा: पांडवायनाः ॥ १६८२॥ ॥१६८१ ॥ ॥१६७६॥ ॥१६७९ ॥ 112&2011 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy