SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ शेषनाममालायाम्। . मातलौ हयंकषः स्यादैरावणे मदावरैः । सदादानो भद्ररेणुः, पुरे वैद्रे सुदर्शनम् । ॥१५७७॥ नाशिक्ययोस्तु नासत्यदस्रौ प्रवरवाहनौ । गदातको यज्ञवहौ, यमे तु यमुनाग्रजः ॥१५७८॥ महासत्यः पुराणांतः, कालकूटोऽथ राक्षसे । पलप्रियः खसापुत्रः, कर्बरो नरविध्वणः ॥१९७९॥ भाशिरो हर्नुषः शंकुर्विधुरो जललोहितः । उद्धरः स्तब्धसमारो, रक्तश्रीवः प्रवाहिकः ॥१५८०॥ संध्यालो रात्रिबलत्रिशिरौंः समितीपेक्ष । घरुणे तु प्रतीचीशो, दुंदुभ्युद्दामसंधूताः ॥१९८१॥ धनदे निधनोक्षः स्यान्महासत्त्वः प्रमोदितः । गर्भ उत्तराशोधिपतिः सत्यसंगरः ॥१५८२॥ धनकेलिः सुप्रसनः, परिविद्धोऽलका पुनः । वपुप्रैमा बमुसारा, शंकरे नंदिवर्द्धनः । ॥१५८३॥ बहुरूपैः सुप्रसौदो, मिहिराणोऽपरीजितः । कैकटीको गुह्मगुरुर्भगनेत्रांतकः खः ॥१५८४॥ परिणीहो दशबाहः, सुभगोऽनेकलोचनः । गोपोलो वरवृद्धोऽहिपर्यंकः पांसुचंदन ॥१९८५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy