SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०८ ममिधानचिंतामणी तिर्यकाण्डः आँखोरपद्मौ वर्षे तु, ऋतवृत्तिर्युगांशकः । कालग्रंथिर्मासमलः, संवत्सर्वर्तुशारदौ ॥१५६८॥ प्स इडसर इडावत्सरः परंवाणिवत् । नक्षत्रवमनि पुनर्ग्रहेनेमिनभोवंटी ॥१५६९॥ छायाँपधश्च मेघे तु, व्योमधूमो नमोद्धनः । गडयित्नुर्गदयित्नुमिसिरिवाहनः ॥१६७०॥ खतमालोऽप्यथासारे, धारासंपात इत्यपि । करकेऽम्बुधनो मेघकैफो मेधास्थिमिनिका ॥१६७१॥ बीजोक तोडिभो, वर्षाची अमिरावरम् । यथा परेतरा पूर्वा, परा पूर्वेतरी तथा ॥१५७२॥ यथोत्तरेतरराऽपाची, तथाऽपाचीतरोत्तरा ।' इंद्रे तु खैदिरो नेरी, त्रायस्त्रिंशपैतिर्नयः ॥१५७३॥ गौरावस्कंदी बन्दीको, बराणो देवदंदुभिः । किणालीतश्च हरिमान् , योमैनेमिरसन्मही: ॥१५७४॥ शंपीविमिहिरो वजेदेक्षिणो वयुनोऽपिच । स्यात्पौलोम्यां तु शक्राणी, चारुधारा शतावरी।।१५७५॥ महेंद्राणी परिपूर्णसहस्रचंद्रवत्यपि । जयंते यागसंतानो, वृषणाबो हरेहये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy