SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८० अभिधानचिंतामणौ तिर्यकाण्डः पारावतैः कलरवैः, कपोतो' रक्तलोचनः । ज्योत्स्नाप्रिये चलचचुंचकोरैविषसूचीः ॥१३३९॥ जीवंजीवस्तु गुन्द्रालो, विषदर्शनमृत्युकैः ।। व्याघ्राटस्तु भाद्वाजैः, प्लवस्तु गात्रसंप्लवः ॥१३४०॥ तित्तिरिस्तु खरकोणो', हारीतस्तु मृदङ्कुरः । कारण्डवस्तु मरुलेः, सुगृहश्चन्चुसूचिकैः ॥१३४ १॥ कुम्भकारकुक्कुटस्तु, कुक्कुभैः कुहकत्वनैः । पक्षिणा येन गृह्यन्ते, पक्षिणोऽन्ये स दीपकः ॥१३४२॥ छेको गृह्याचे ते गेहासता ये मृगपक्षिणः । इति खचराः पञ्चेन्द्रियाः। मत्स्यो मीनैः पृथुरोमा, झपो वैसारिणोऽण्डनः ॥१३४३॥ सङ्घचारी स्थिरजिई, आत्माशी स्वकुलःथः । विसौरः शकली शल्की, शम्रोऽनिमिषस्तिभिः १३४ १ सहस्रदंष्ट्रे वादालः, पाठीने' चित्रवल्लिकः। शकुले' स्यात्कलकोऽथ, गडकैः शकुलार्भकः ।।१३४५॥ उलूपी शिशुके प्रोष्ठी, शफरः श्वेतकोलके । नलमीनश्चिलिचिमो, मत्स्यरानस्तु रोहितः ॥१३४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy