________________
अभिधानचितामणौ तिर्यकाण्डः १७९ चक्रवाको स्थाङ्गाई, कोको द्वन्द्वरोऽपि च । टिट्टिमस्तु कलुक्वाण, उत्पादशयनैश्च सः ॥१३३०॥ चटको' गृहबलिमुळे कलविङ्कः कुलिङ्ककैः । तस्य योषित्तु घटको, स्त्रयपत्ये चटको तयोः ॥१३३१॥ प्रमपत्ये चाटकैरो, दात्यूहे कालकण्टकैः । अलरकुलरञ्जो, बके कहो बकोटवेत् ॥११३२॥ बलाहकः स्याङ्कलाको', बलाको विसकण्ठिको । भृङ्गः कलिङ्गो धूम्याटः, कङ्कस्तु कमनच्छदैः॥१३३३॥ लोहपृष्ठो दीर्घपार्दैः, कर्कटः स्कन्धमल्लकः । चिल्लैः शनिरातापी, श्येनः पत्री शशादनः ॥१३३४॥ दाक्षाय्यो दूरह धोऽयोत्क्रोशो मत्स्यनाशनः । कुररैः कीरस्तु शुको', रक्ततुण्डः फलादनः ॥१३३५॥ शारिको तु पीतपादो, गोराटी गोकिराटिका । स्याच्चर्मचटकायां तु, जतुकोऽमिनपत्रिका ॥१३३१॥ वलालिको मुखविष्ठी, परोष्णी तैलपायिकों । कर्करे?ः करे?: स्यात् , कर?ः कर्कराटुकैः ॥१३३७॥ आटिरीतिः शरारि: स्यात्, कृकणक्रारी समौ । मासे शकुन्तैः कोयष्टौ, शिखरी जलकुक्कुभैः ॥१३३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org