SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७२ अभिधानचिंतामणौ तिर्यकाण्डः समांसमीनों तु सा या, प्रतिवर्ष विजायते । स्यादचण्डी तु सुकरी, वत्सकामो तु वत्सला ॥१२७१॥ चतुस्त्रेर्हायणी येकहायन्येकादिवर्षिका ।। आपीनैमूधो गोविट तु, गोमयं भूमिळेपन ॥१२७२॥ तत्र शुष्क तु गोग्रन्धिः, करी-च्छगणे अपि । • गवां सर्वं गव्यं त्रैजे, गोकुलं गोधनं धनम् ॥१२७४॥ अंजने स्यादुपसरः, कीलः पुष्पलकैः शिवः । बन्धनं दामै सन्दान, पशुरन्जुस्तु दामनी ॥१२७४।। अः स्याच्छगलच्छागेश्छंगो बस्तः स्तमः पशुः । अना तु छौगिका मौं, सर्वभक्षी गलस्तनी ॥१२७५॥ गुवाऽजो बर्करोऽवौ तु, मेषोर्णायुहुँडोरणाः। उरभ्रो मेण्डको वृष्णिरेडको रोमॅशो हुँदुर ॥१२७६॥ सम्फाल: शृङ्गिणो भेडो, मेषी तु कुररी रुनौ । जालकिन्यविलोवेर्णयथेटिक शिशुवाहकः ॥१२७७॥ पृष्ठशृङ्गो वनाः स्यादविदुग्धे त्वः परम् । सो दस मरीसं च, कुक्करो वक्रबालेधिः ॥१२७८॥ * अस्थिभुग्मषणः सारमेयः कौलेयकः शुनैः । . शुनिः श्वांनो गृहमृग :, कुर्कुरो रात्रिमागरैः ।।१२७९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy