________________
-
अभिधानचिबामणौ तिर्यकाण्डः १७१. एकधुरीणकधुरावुभावकधुरावहे । धुरीण-धुर्य-धौरेय-धौरेय धुरन्धराः ॥१२६२॥ धूर्वहेऽय गलिदुष्टवृषः शक्तोऽप्यपूर्वहः ।। स्थौरी पृष्ठ्यः पृष्ठवाह्यो, द्विदने षोडनं द्वि-षट्-रदौ १२६३ वहः स्कन्धो शकूटं तु, कहुँदै नैचिकं शिरः । विर्षाणं कणिको शृङ्गं, सानो तु गलकम्बलेः ॥१२६४॥ गौः सौरभेयी माहेयी, माहीं सुरभिरर्जुनी । उस्राऽन्या रोहिणी गृहिण्यनहाय डेयुषौ ॥१२६५॥ तम्पी निलिम्पिको तम्बो, सा तु वर्णैरनेकधा । पृष्ठोही गर्भिणी वन्ध्या, वशा वेहद्वषोपा ॥१२१६॥ अवतोको स्रवद्गर्भा, वृषाक्रान्ता तु सन्धिनी' । प्रौढवत्सा बष्कयिणी', धेर्नुस्तु नवसूतिका ॥१२६७॥ परेष्टुर्बहुसूतिः स्याद् , गृष्टिः' सकृत्प्रसूतिका । प्रजने काल्योपसर्या', सुखदोह्या तु मुव्रता ॥१२॥८॥ दुःखदोह्या तु करटी, बहुदुग्धा तु कजुली । द्रोणदुग्धा द्रोणों, पीनोनी पीवास्तनी ॥१२६९॥ पीतदुग्धी तु धेनुष्यो, संस्थिता दुग्धवन्धके । नैचिकी तूत्तमा गोषु, पलिक्नी बालगर्भिणी ॥१२७०॥
२
Jain Education International For Private & Personal Use Only
www.jainelibrary.org