SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११२ अभिधानचिंतामणौ मत्येकाण्डः ३ सर्ववेदास्तु सर्वत्रदक्षिणं यज्ञमिष्टवान् । यजुर्विदेवैर्युर्ऋद्धितोद्वाती तु सामवित् ॥ ८१९ ॥ यज्ञो यागैः सर्वैः सत्र, स्नोमो मन्युर्वखैः क्रतुः । : ११ १२ १३ संस्तरः सप्ततन्तुश्च वितानं बहिरध्वरः ॥८२० ॥ 1 अध्ययनं ब्रह्मयज्ञैः स्याद्देवयज्ञे आहुतिः । होमो होत्र वषट्कारः, पितृयज्ञस्तु तर्पणम् ॥८२१॥ 8 तच्छ्राद्धंः पिण्डदानें च, नृयज्ञोऽतिथिपूजनम् । मूतयज्ञो बलि: पञ्च, महायज्ञो भवन्त्यमी पौर्णमासचे दर्शचं, यज्ञौ पक्षान्तयोः पृथक् । सौमिकी दीक्षणीयेष्टिदिक्षां तु व्रतसंग्रहः ॥८२२॥ ॥८२३॥ वृत्ति: सुगहना कुम्बा, वेदां भूमिः परिष्कृता । स्थण्डिलं चत्वरं चान्या, यूपैः स्याद्यज्ञ कीलकः ॥ ८२४॥ चषलो यूपकेटको, यूपकर्णो घृतावैनौ । यूपाप्रमागे स्यात्तम्मरणिर्निर्मन्यदारुणि स्युर्दक्षिणा हवनीये गार्हपत्य त्रयो ऽग्नयः । इदमग्नित्रयं त्रेतो, प्रणीतेः संस्कृतोऽनलः ॥ ८२५॥ ॥८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy