SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अभिधानचिंतामणौ मत्यकाण्डः ३ १११ भूदेवो वाडवो विप्रो, द्वयंप्राभ्यां जाति-जन्म-मः । वर्णज्येष्ठः सूत्रको:, षट्कर्मी मुखसम्भवः ॥१२॥ वेदगर्भ: शमीगर्भ, सावित्रो मैत्र एतसेः । बढेः पुनर्माणवको, मिक्षा स्याद् ग्रासमात्रकम् ॥८१३॥ उपनायस्तूपनयो, बटुकरणमान: । अग्नीन्धनं त्वग्निकार्यमाग्नीध्रा चाग्निकारिकों ॥८१४॥ पालाशो दण्ड भाषाढो, व्रते राम्भस्तु वैणवः । बेल्वेः सारस्वता रोच्यो, पैलवस्त्वौपरोधिकः ॥८१५॥ माश्वत्थस्तु नितने मिरौदुम्बर उलुखले । जटा सटी वृषी पीठ, कुण्डिको तु कमण्डलुः ॥८१६॥ श्रोत्रियश्छौन्दसो यष्टी, स्वादेष्टौ स्थानमखे व्रती । वाको यजमानश्च, सोमबाजी तु दीक्षितैः ॥८१७॥ इझ्याशीली यायको, यया स्यादासुतीबलेः । सोमः सोमपीथी स्यात् , स्थपति पतीष्टिकृत् ॥८१८॥ .. " ग्रांसप्रमाणं भिक्षा स्यादग्रं ग्रापचतुष्टयम् । अग्रं पणं प्राहुर्हन्तकार द्विजोत्तमाः ॥ १ ॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy