SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मयैकाण्डः ३ ९४ 3 अचलो विजयो भद्रः, सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मो, रामो विष्णुद्विषस्त्वमी ||६९८ ॥ ७ 3 अश्वग्रीवस्तारक, मेरको मधुरेव च । निशुम्भैवलि प्रह्लादलङ्केशमगधेश्वरीः ॥ ६९९ ॥ | → जिनैः सह त्रिषष्टिः स्युः, शलाका पुरुषों अमी । आदिराजेः वृथुर्वेन्यो, मान्धातो युवनाश्वजैः धुन्धुमारैः कुवलाश्धो, हरिश्चन्द्रे त्रिशङ्कजैः । पुरूरवी बौधे ऐले, उर्वशीरमणच सः दौष्यन्तिर्भरतैः सर्व्वदमैः शकुन्तलात्मजः । "हैहयस्तु कार्त्तवीर्यो', दोस्सहस्र दर्जुनैः कौशल्यानन्दनो' दाशरथी रामोऽस्य तु प्रिया । २ 3 वैदेही मैथिली सीता, जानकी धरणीसुता रामपुत्रौ कुशलववेकयोक्त्या कुशीलव । सौमित्रिर्लक्ष्मणो वाली, वालिरिन्द्रसुतश्च मः ॥७०४॥ 3 ॥७००॥ ॥७०१ ॥ ॥७०२॥ ॥७०३ ॥ आदित्यसूनुः सुग्रीवो', हनुमान् वज्रकण्टकैः । मारुति: केशरिसुर्ते, आञ्जनेयोऽर्जुनध्वः ॥७०५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy