________________
अभिधानचिन्तामणौ मयैकाण्डः ३
९४
3
अचलो विजयो भद्रः, सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मो, रामो विष्णुद्विषस्त्वमी ||६९८ ॥
७
3
अश्वग्रीवस्तारक, मेरको मधुरेव च । निशुम्भैवलि प्रह्लादलङ्केशमगधेश्वरीः
॥ ६९९ ॥
|
→
जिनैः सह त्रिषष्टिः स्युः, शलाका पुरुषों अमी । आदिराजेः वृथुर्वेन्यो, मान्धातो युवनाश्वजैः धुन्धुमारैः कुवलाश्धो, हरिश्चन्द्रे त्रिशङ्कजैः । पुरूरवी बौधे ऐले, उर्वशीरमणच सः दौष्यन्तिर्भरतैः सर्व्वदमैः शकुन्तलात्मजः । "हैहयस्तु कार्त्तवीर्यो', दोस्सहस्र दर्जुनैः कौशल्यानन्दनो' दाशरथी रामोऽस्य तु प्रिया ।
२
3
वैदेही मैथिली सीता, जानकी धरणीसुता
रामपुत्रौ कुशलववेकयोक्त्या कुशीलव । सौमित्रिर्लक्ष्मणो वाली, वालिरिन्द्रसुतश्च मः ॥७०४॥
3
॥७००॥
॥७०१ ॥
॥७०२॥
॥७०३ ॥
आदित्यसूनुः सुग्रीवो', हनुमान् वज्रकण्टकैः । मारुति: केशरिसुर्ते, आञ्जनेयोऽर्जुनध्वः ॥७०५ ॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org