SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ૪ गिरियको गिरिगुर्डेः, समौ कन्दुकेगेन्दु कौर । राजी रा पृथिवीशकै मध्यलोके भूभृतैः ॥ ६८९ ॥ महीक्षित् पार्थिवो मूर्धाभिषिक्तो भू-प्रजा नृपः । ११ मध्यमो' मण्डलाधीशः, सम्राट् तु शास्ति यो नृपान् ६९० ॥ यः सर्वमण्डलस्येशो, राजसूयं च योऽयजत् । चक्रवर्ती सार्वभौमैस्तं तु द्वादश भारते आर्षभिर्भरतस्तंत्र, स्रेस्तु सुमित्र भूः । ॥ ६९१॥ मघवी जयरथाश्वसेननृपनन्दनेः ९३ ॥ ६९२॥ ॥६९३॥ ॥ ६९४॥ सनत्कुमारोऽथ शान्ति, कुन्धुररो जिना अपि । सुभूमस्तु कार्त्तवीर्यः ", पद्मः पद्मोत्तरात्मजः हरिषेणो हरिसुतो, जयों विजयनन्दनः । ब्रह्मसूनुर्ब्रह्मदत्तेः सर्वेऽपीक्ष्वाकु वंशजाः प्राजपत्यैस्त्रिपृष्ठोऽय, द्विष्पृष्ठो' ब्रह्मसम्भवैः । स्वयम्भू रुद्रतनयैः, सोमभूः पुरुषोत्तमः शर्वः पुरुषसिंहोऽर्थे, महाशिरस्समुद्भवैः । स्यात्पुरुष पुण्डरीको', दत्तोऽग्निसिंहनन्दनैः नारायणो' दाशरथि:, कृष्णस्तु वसुदेवर्भूः । वासुदेवो अमी कृष्णा, नव शुक्ला बलास्त्वमी || ६९७॥ ॥ ६९५॥ ॥६९६॥ , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy