SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ [ आपः ( ६८४ ) आदित्याः तऽ आदित्याः । चतुर्भि स्तोमैश्चतुर्भिः पृप्रैर्लघुभिः सामभिः स्वर्ग लोकमभ्यप्लवन्त । श० १२ । २ । २ । १० ॥ तस्य ( स्वर्गस्य लोकस्य ) आदित्या अधिपतयः । तै० ३ | ८ | १८ | २ ॥ "" आधिपत्यम् अथैनं ( इन्द्र ) ऊर्ध्वायां दिशि मरुतश्वाङ्गिरसश्च देवाः ......अभ्यषिञ्चन्पारमेष्टयाय माहाराज्यायाSSधिपत्याय स्वावश्यायाऽऽतिष्ठाय । ऐ । ८ । १४ ॥ आपः आपो वै सरिरम् (यजु० १३ । ४२ ) । श० ७ । ५ । २ । १८ ॥ आपो वा इदमग्रे सलिलमासीत् । तै० १ । १ । ३ । ५ ॥ आपो वा इदम महत्सलिलमासीत् । जै० उ० १ । ५६ । १ ॥ आपो ह वा इदमग्रे सलिलमेवास । ता ( आपः ) अकामयन्त ( ता आप पेक्षन्त बह्वयः स्याम प्रजायेमहीति । छान्दोग्योपनिषदि ६ । २ । ४ ॥ ) कथन्नु प्रजायेमहीति ता अश्रायस्तास्तपोऽतप्यन्त तासु तपस्तप्यमानासु हिरण्मयमाण्ड* सम्बभूवाजातो ह तर्हि संवत्सर आस तदिदॐ हिरण्मयमाण्डं यावत्संवत्सरस्य वेला तावत्पर्यप्लवत ॥ ततः संवत्सरे पुरुषः समभवत् । स प्रजापतिः ("Accordidg to the writings of the Egyptions, there was a time when neither heaven nor earth existed, and when nothing had being except the boundless primeval water, which was, however, shrouded with thick darkness. [नासदासीनो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत्ऋ० १० । १२९ । १ ॥ तम आसीत्तमसा गूढमत्रे ऽप्रकेतं सलिलं सर्वमा इदम् ऋ०१० : १२९ । ३ ॥ ] At length the spirit of the primeval water felt the desire for creative activity, and having uttered the word, the world sprang straightway into being in the form which had already been depicted in the mind of the spirit before he spoke the word which resulted in its creation. "" " 95 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy