SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ ( ६८३ ) आदित्याः] मादित्याः आदित्यास्त्वा पश्चादभिषिञ्चन्तु जागतेन छन्दसा । तै० २१७ । १५ । ५॥ , अथैनं ( इन्द्रं ) प्रतीच्या दिश्यादित्या देवाः ... अभ्यषि. चन् ... स्वाराज्याय ! ऐ० ८ । १४ ॥ गावो वा आदित्याः । ऐ० ४ । १७ ॥ आदित्या एव यशः । गो० पू० ५। १५ ॥ आदित्यानीमानि यजूषीत्याहुः । श० ४।४।५।१९॥ आदित्यानीमानि शुक्लानि यजूषि वाजसनेयेन याक्षवल्क्ये नाख्यायन्ते । श. १४ । ९ । ४ । ३३ ॥ आदित्यानां तृतीयसवनम् । कौ० १६ । १॥ ३०।१॥ श० ४।३।५।१ ॥ आदित्यं हि तृतीयसवनम् । तां०९।७।७!! , अथेमं विष्णुं यज्ञं त्रेधा व्यभजन्ते । वसवः प्रातःसवन रुद्रा माध्यन्दिन सवनमादित्यास्तृतीयसवनम् । श०१४। १।१।१५॥ जगत्यादित्यानां पत्नी । गो० उ०२ । ६ ॥ , आदित्यानां वा एतद्रपम् यल्लाजाः । तै०३।८।१४।४॥ वसवो वै रुद्रा आदित्या सावभागाः । तै०३।३। ९। ७॥ " तान् हादित्यानङ्गिरसो याजयाञ्चकः । गो० उ० ६ । १४ ॥ त एतेन सद्यःक्रियाङ्गिरस आदित्यानयाजयन् । श० ३ । ५।१ । १७॥ आदित्याश्वाङ्गिरसश्चतत् सत्र समदधतादित्यानामेकवि. शतिरङ्गिरसां द्वादशाहः । तां० २४ । २ । २ ॥ आदित्या वा इत उत्तमां सुवर्ग लोकमायन् । ते वा इतो यन्तं प्रतिनुदन्ते । तै० १ । १ । ९ । ८॥ ( आदित्याः ) स्वर्ग लोकमायनहीयन्ताङ्गिरसः । तां० १६ । १२॥१॥ ते हादित्याः पूर्व स्वर्ग लोकं जग्मुः पश्वाङ्गिरसः षष्टयां वा वर्षेषु । ऐ०४। १७॥ , तत उ हादित्याः स्वरीयुः । कौ ३०। ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy