SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ [ अग्निः (६५२ ) अग्निः गायत्रो वा अग्निः : कौ० १।१ ॥ ३ ॥ २ ॥९।२॥ १६ ॥ ४॥ तै०१।१।५।३॥ ,, विराडग्निः । २०६।२।२ । ३४ ॥ ६।३।१।२१॥६।८। २।१२ ॥९।१।१।३१॥ " विराट् सृष्टा प्रजापतेः । ऊर्धारोहद्रोहिणी । योनिरग्नेः प्रति. ष्ठितिः । तै० १ । २ । २ । २७ ॥ , प्रजापती रोहिण्यामग्निमसृजत तं देवा रोहिण्यामादधत ततो वै ते सर्वानोहानरोहन् । तै०१।१।२।२॥ , तमु हैव पशुषु काम रोहति य एवं विद्वान् रोहिण्याम् ( अग्नी) आधत्ते । श०२।१।२। ७॥ अग्निश्च ह वा आदित्यश्च रौहिणावेताभ्या हि देवताभ्यां यजमानाः स्वर्ग लोक रोहन्ति । श७ १४ । २।१।२॥ , अग्निरेष यत्पशवः । श०६।३।२।६॥ , आग्नेयो वाव सर्वः पशुः । ऐ०२॥ ६ ॥ , आग्नेयाः पशवः तै०१:१।४।३॥ , आग्नेयो वा अजः । श०६।४।४।१५॥ , स एषो ऽग्निरेव यत् कृमुकः (वृक्षविशेषः) । श० ६ । ६ । २।११॥ , आग्नेयी वै रात्रिः । तै० १।१।४।२॥ १।५।३।४॥२। १।२।७॥ , आग्नेयं वै प्रातस्सवनम् । जै० उ०१॥ ३७॥२॥ , तान ( पशून ) अग्निनिवृता स्तोमेन नाप्नोत् । तै० २।७। १४।१॥ 1, आग्नेयः पुरोडाशो भवति । श०२।४।४।१२॥ ,, स ( आग्नः) प्राची दिशं प्राजानात्। कौ० ७ । ६ ॥ ,, प्राची व दिशम् । अग्निना प्राजानन् । श० ३ । २।३।१६॥ , प्राची दिक् । अग्निदेवता । तै०३।११ । ५।१॥ , प्राची हि दिगग्नः । श०६।३।३।२॥ " अग्निनेत्रेभ्यो देवेभ्यः पुरःसङ्ग्यः स्वाहा । श०५।२।४।५॥ " अग्निरेष पुर। श०१०।३।।३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy