SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ अग्निः ] अग्निः गन्धो हैवास्य (अग्नेः) सुगन्धितेजनम् । श० ३।५।२। १७ ॥ ,, ( अग्नेः) यत्नाव तत्सुगन्धितेजनम् । तां० २४ । १३ । ५॥ , सैषा योनिरग्नेय द्वेणुः । श०६।३।।। ३२ ॥ , अग्निदेवेभ्य उदक्रामत्स वेणुं प्राविशत्तस्मात्स सुषिरः । श०६१ ३।१।३१॥ , सैषा योनिरन्मेर्यन्मुञ्जः। श० ६ । ३।१ । २६ ॥ योनिरेषाग्नेर्यन्मुञ्जः । श०६।६।१ । २३ ॥ ,, अग्निर्देवेभ्य उदक्रामत्त मुझं प्राविशत्तस्माल सुषिरः । श० ,, सूर्यो ऽग्नेयोनिरायतनम् । तै० ३।९। २१ । २, ३ ॥ ,, अग्निः षट्मादस्तस्य पृथिव्यन्तरिक्षं द्यौराप ओषधिवनस्पतय इमानि भूतानि पादाः : गो० पू० २।६॥ ,, षड्भिराग्नेयः ( पशुभिः) वसन्ते ( यजते )। श. १३ । ५। ४। २८॥ , तस्य (अग्नेः) रथगृत्सश्च रथौजाश्च ( यजु० १५ । १५) सेना नीग्रामण्याविति वासन्तिको तावृतू । श०८।६।१।१६ ॥ ( अग्नेः ) पुञ्जिकस्थला च क्रतुस्थला ( यजु०१५ । १५॥) चाप्सरसाविति दिक् चोपदिशा चेति ह स्माह माहित्थिः सेना च तु ते समितिश्च । श० ८६।१।१६॥ सप्त ते अग्ने समिधः सप्त जिह्वाः ( यजु० १७ । ७९ ॥) इति (मुण्डकोपनिषदि १।२।५:-काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ॥ स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः॥ ) । तै० ३ । ११ । २ । ९॥ यया ते सृष्टस्यामेः । हेतिमशमयत्प्रजापतिः ...... ( हेतिः= अग्नेरायुधम् ) । तै० १ ।२।१।६॥ , वायुर्वी अग्नेः वो महिमा । कौ० ३।३॥ ,, (उपसदेवतारूपाया इषोः)अग्निरनीकम् =मुखमिति सायणः)। ऐ०१॥ २५ ॥ ., अग्निर्वै गायत्री । श०३।९।४।१०।६।६।२।७॥ , गायत्री छन्दो ऽग्निर्देवता शिरः । श० १० । ३ । २ । १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy