SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ [अग्निः अग्निः ( त्वमग्ने रुद्रः... | ऋ०२।१।६॥) " अग्निवें रुद्रः। श०५।३।१ । १०॥६।१।३।१०।। , एष रुद्रः । यदग्निः । तै०१।१।५।८-९ ॥१।१।६।६॥ १।१।८।४॥ १।४।३।६॥ ॥ अथ यत्रतत्प्रथम समिद्धो भवति । धूप्यतऽ एव तर्हि हैष ( अग्निः ) भवति रुद्रः । ज्ञा० २।३।२।९॥ शिवः शिव ( यजु० १२ । १७ ) इंति शमयत्येवैनं ( अग्निम् ) एतदहि लायै तथो हैष ( अग्निः) इमाल्लोकाञ्छान्तो न हिनस्ति । श०६ । ७।३।१५॥ , संवत्सर एवाग्निः । श० १०१४:५।२॥ , संवत्सरो ऽग्निः । २०६:३ । १ । २५ ॥ ६ । ३ । २ । १० ॥६। ६।१ । १४ ॥ तां० १० । १२ । ७ ॥ , प्रजापतिरेषो ऽग्निः । श० ६।५ । ३ । ७॥ ६।८।१४ ॥ , प्रजापतिरग्निः । श०६।२।१। २३, ३० ॥ ६ । ५। ३ । ६ ॥ ७।२।२।१७॥ ,, अग्नि देवतानां मुखं प्रजनयिता स प्रजापतिः । श०२।५। १८॥ अग्निः प्रजननम् । गो० पू० २ । १५॥ , अग्निर्हि देवानां पानीवतः (ग्रहः)। कौ० २८।३॥ ,, विश्वकर्मायमग्निः । श०९।२।२ २॥९।५।१ । ४२॥ , अग्निवैधाता । तै० ३।३।१०।२॥ , ( अग्ने ! ) त्वं पूषा विधतः पासि नु त्मना। तै० ३।११। २॥१॥ ,, अथ यत्रतत्प्रतितरामिव तिरश्चीवार्चिः संशाम्यतो भवति तर्हि हैष ( अग्निः ) भवति मित्रः। श० २।३।२।१२॥ . ,, तं यद् घोरसंस्पर्श सन्तं ( अग्निं ) मित्रकृत्येवोपासते तदस्य (अग्नेः) मैत्रं रूपम् । ऐ०३।४॥ , यो वै वरुणः सो ऽग्निः । श०५।२।४।१३॥ ,, यो वा अग्निः स वरुणस्तदप्येतषिणोक्तं त्वमवरुणोजायसे __ यदिति । ऐ०६॥ २६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy