SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ अंशुः ( ग्रहः ) प्राण एवा दाभ्यः ( ग्रहः ) । श० ११ । ५ । ९ । २ ॥ मनो ह वाऽ अंशुः ( ग्रहः ) । श० ११ । ५ । ९ । २ ॥ प्रजापतिर्वा एष यदंशुः । श० ४ । ६ । १ । १ ॥ अशुवै नाम ग्रहः स प्रजापतिः । श० ४ प्रजापतिवis एष यदशुः सो ऽध्य आत्मैव । श० ४ । ६ । १ । १ ॥ । १ । ११२ ॥ - यजमानस्य ) एष प्रजापतिर्ह वा एष यदशुः । सो ऽस्य ( यजमानस्य ) एष आत्मैव । श० १९ । ५ । ९ । १ ॥ अद्माविष्णू अग्नाविष्णू इति वसोधीरायाः । रूप )। तै० ३ । ११ । "" " 31 79 ** ९॥९॥ अग्निः तेजो वा अग्निः । तै० ३ | ३ | ४ | ३ ॥ ततो ऽस्मिन् (अग्नौ ) एतद्वर्च आस । श० ४ | ५ | ४ | ३ ॥ अनि प्रथमा विश्वज्योतिः ( इष्टका ) | श० ७ । ४ । २ । २५॥ अग्निर्वै भर्गः । श० १२ । ३ । ४ । ८ ॥ जै० उ० ४ । २८ । २ ॥ अग्निरेव भर्गः । गो० पू० ५ । १५ ॥ 1 33 " " ,, अनिर्वै धर्मः । श० ११ । ६ । २ । २ ॥ अग्निर्वा ऋतम् । तै० २ । १ । ११ । १ ॥ 1 अयं षाऽ अग्निर्ऋतमसावादित्यः सत्यं यदिवासावृतमयं ( अग्निः ) सत्यमुभयम्वेतदयमग्निः । श० ६ । ४ । ४ । १० ॥ अग्निर्वै द्रष्टा । गो० उ० २ । १९ ॥ अग्निवी उपद्रष्टा । गो० उ०४ । ९ ॥ तै० ३ । ७ । ५ । ४ ॥ अग्निर्हि स्विष्टकृत् । श० १ | ५ | ३ | २३ || अग्निर्वै स्विष्टकृत् । कौ० १० । ५ ॥ यच्छध ऽग्निस्तेन । कौ० ६ १३ ॥ 94 " रुद्रो ऽग्निः । तां० १२ । ४ । २४ ॥ ,, 35 " 33 "1 परिशिष्टम् ( अ ) शुरुदानो ऽदाभ्यश्चक्षुरेवाशुः श्रोत्रम - " 99 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy