SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ [ सोमः सोमः शुक्र ोतच्छुक्रेण क्रीणाति यस्तोम हिरण्येन । श० ३ । ३। ३ । ६॥ , शुक्रः ( =निर्मल इति सायणः ) सोमः । तां०६।६।९॥ ,, स यत् सोमपानं (विश्वरूपस्य मुखं) आस । ततः कपिजलः समभवत्तस्मात्स वचक इव बभ्रुरिव हि सोमा राजा । श०१। ६।३।३ ॥ ५। ५।४।४॥ , सोमो वै बभ्रुः ( यजु० १२ । ७५)। श० ७।२।४।२६ ॥ , स हि सौम्यो यद्वध्रुः । गौः) । श०५।२।५ । १२॥ , सोमो गन्धाय । तां०१।३।६ ॥ सा० ३।८।१॥ ., सोम इव गन्धेन ( भूयासम् ) 1 मं० २।४।१४॥ ,, रसः सोमः । श० ७।३।१। ३॥ ,, वाज्येवैनं ( सोमं ) पीत्वा भवति । तै०१।३।२।४॥ , भद्रा (प्रजापतेस्तनूविशेषः ) तत्सोमः । ऐ० ५ । २५ ॥ कौ० २७ । ५॥ , (उपसद्देवतारूपाया इषोः) सोमः शल्यः । ऐ० १ । २५ ॥ तिरो अह्नया हि सोमा भवन्ति । कौ० १८ । ५ ॥३०॥ ११ ॥ , तद्यत्तदमृत सोमः सः । श०६।५।१।८॥ सर्व हि सोमः । श० ५ । ५।४।११॥ ., तस्मात्सोमो राजा सर्वाणि नक्षत्राण्युपैति । ष० ३। १२ ।। श्येनो भूत्वा (गायत्रीदिवः सोममाहरत् । श० १ । ८ । २॥१०॥ ,, यद्गायत्री श्येनो भूत्वा दिवः सोममाहरत्तेन सा श्येनः । श० ३।४।१।१२॥ ,, तृतीयस्यामितो दिवि सोम आसीत् । तं गायत्र्याहरत्। तै०१। १।३।१०॥३।२।१।१॥ ,, अन्तरिक्षदेवत्यो हि सोमः । गो० उ०२।४॥ ,, गिरिषु हि सोमः । श०३।३।४।७॥ , नन्ति वा एनं (सोमं ) एतद्यदभिषुण्वन्ति । श० ३ । ३। २।६॥ ., प्रन्ति खलु वा एतत्सोमं यदभिषुण्वन्ति । तै० २।२। ८॥१॥ , सोमो राजा मृगशीर्षण आगन् । तै० ३।१।१ । २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy