SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ ( ६११ ) सोमः हवि देवानां सोमः । श० ३ । ५ । ३ । २ ॥ उत्तमं वा एतद्धविर्यत्सोमः । श० १२ । ८ । २ । १२ ॥ एषो ह परमाहुत्तिर्यत्सोमाहुतिः । श० ६ । ६ । ३।७ ॥ सोमः खलु वै सान्नाय्यम् ( हविः ) । तै० ३ । २ । ३ । ११ ॥ सोमाहुतयो ह वा एता देवानाम् । यत्सामानि । श० ११ । ५ । ६।६ ॥ د. 39 „ "" " " 9: " "1 39 32 33 ܙ, 99 " " ," 99 "" एषा केवल यत्सोमाहुतिः । श० १ । ७ । २ । १० ॥ अथैव कृत्स्ना देवयज्या यत् लौम्यो ऽध्वरः । कौ० १० | ६ ॥ प्राणः सोमः । श० ७ । ३ । १ । २ ॥ प्राणो वै सोमः । श० ७ । ३ । १ । ४५ ॥ प्राणो हि सोमः । तां० ९ । ९ । १,५ ॥ प्राण: ( यज्ञस्य ) सोमः । कौ० ९ । ६ ॥ सोमो वै वाजपेयः । तै० १ । ३ । १ । ३ ॥ I सोमः ] एष वा उत्तमः पविर्यत्सोमः । श० ३ । ९ । ४ रेतः सोमः । कौ० १३ । ७ ॥ तै०२ । ७ । ४ । १ ॥ श० ३ । ३ । । ५ ॥ २ । १ । ३ । ३ | ४ | १८ || ३ | ४ | ३ | ११ ॥ रेतो वै सोमः । श० १ । ६ । २ । ९ ॥ २।५।१।६ ॥ ३ । ८।५।२ ॥ सोमो रेतोऽधात् । तै०१ । ६ । २ । २ ॥ १ । ७ । २ । ३, ४ ॥ १ । ६ । १ । २॥ Jain Education International सोमो वै वृष्णो अश्वस्य रेतः । तै० ३ । ९ । ५ । ५॥ । एते सोमांशवः प्रत्नोंऽशुर्यमेतमभिषुण्ण्वन्ति तृप्तोऽशुरापी रसोंशुवहिर्वृषोऽशुर्यवः शुक्रोंऽशुः पयो जीवोंऽशुः पशुरमृतोंऽशुर्हिरण्यमृगंशुर्यजुरंशुः सामांशुरित्येते वा उ दश सामांशवो यदा वा एते सर्वे संगच्छन्ते ऽथ सोमो ऽथ सुतः । कौ० १३ ॥ ४ ॥ सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत् तत्सुवर्णथं हिरण्यमभवत् । तै० १ । ४ । ७ । ४-५ ।। 1 चन्द्रथं होतञ्चन्द्रेण क्रीणाति यत्सोमं हिरण्येन ( चन्द्र:= सोमः, चन्द्र = हिरण्यम् ) । श० ३ | ३ | ३ | ६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy