SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ ( ५९७ ) सीसम् ] ० १ । १२ । १२ ) तद्यदेतैरिदं सर्वं सितं तस्मात्सिन्धवः । जै० १० उ० १ । २९ । ९ ॥ सिन्धुश्छन्दः ( यजु• १५ । ४ ) प्राणो वै सिन्धुश्छन्दः । श० ८ | ५ | सिन्धवः २।४ ॥ सिमाः (= शाकरं साम, महानाम्न्यः ) ( इन्द्रो वृत्रस्य ) सीमानमभिनत्तत्सिमा | तां० १३ । ४ । १ ॥ ता ऊर्ध्वाः सीनो ऽभ्यसृजत यदूर्ध्वाः सीनो ऽभ्यसृजत तत्सिमा अभवंस्तत्सिमानां सिमात्वम् । ऐ० ५ । ७ ॥ मह्यो हि सिमाः । तां० १३ । ५ । ३ ॥ 99 सोता बीजाय वा एषा योनिष्क्रियते यत्सीता यथा ह वाऽ अयोनौ रेतः सिश्चेदेवं तद्यदष्टे वपति । श० ७ । २ । २ । ५॥ प्राणा वै सीताः । श० ७ । २ । ३ । ३ ॥ " "" सा ( सीता सावित्री) ह पितरं प्रजापतिमुपससार त हो - वाच । नमस्ते अस्तु भगवः । तै० २ । ३ । १० । १ ॥ सीतासमरः वाग्वै सीतासमरः । श० ७ । २ । ३।३॥ सीम्सीयम् (=शङ्कुसाम ) एतेन ( सीदन्तीयेन) वै प्रजापतिरूद्ध्व इमान् लोकानसीदद्यद सीदत्तत् सीदन्तीयस्य सीदन्तीयत्वमूर्दध्व इमान् लोकान् सीदति सीदन्तीयेन तुष्टुवानः । तां० ११ । १० । १२ ॥ 99 " सीमा (यजु० १३ । ३) मध्यं वै सीमा । श० ७ । ४ । १ । १४ ॥ सीरपतिः इन्द्र आसीत्सीर पतिः शतक्रतुः । तै० २ । ४ । ४ । ७ ॥ सीरम् सेर हैतद्यत्सीरमिरामेवास्मिन्नेतद्दधाति । श० ७ । २ । २ । २ ॥ सीसम् नाभ्या एवास्य शूषो ऽनवत् । तत्सीसमभवन्नायो न हिरण्यम् । श० १२ । ७ । १ ॥७ ॥ एतदयो न हिरण्यं यत्सीसम् । श० ५ | १ | २ | १४ ॥ 31 · लोहेन सीसम् (सन्दध्यात् ) । गो० पू० १ । १४ ॥ (संदध्यात् ) । गो० पू० १ । १४ ॥ सीसेन 39 " " तबू ( शङ्कुलाम ) उ सीदन्तीयमित्याहुः । तां० ११ । १० । १२ ॥ ( इन्द्रः ) तत् ( रक्षः) सीसेनापजघान । तस्मात्सीसं मृदु सुतजयं हि । श०५ । ४ । १ । १० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy