SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ (सिनीवाली सावित्री स्त्री सावित्री । जै० उ० ४ । २७॥ १७ ॥ ,, यो वा एतां सावित्रीमेवं वेदाऽपमृत्यं तरति सावित्र्या एवं सलोकतां जयति । जै० उ० ४ । २८ ॥ ६ ॥ साहनः होता हि साहनः । श० ४।५। ८ । १२ ॥ , साहस्राः पशवः । कौ० २१॥ ५ ॥ साहस्रः शतधार उत्सः ( यजु० १३ । ४९ ) साहस्रो वाऽ एष शतधार उत्सो यद्गौः । श०७।५।२।३४॥ साहनी (गौः ) व.ग्वाऽ एषा निदानेन यत्साहनी तस्याएतत् सहन वाचः प्रजातम् । श० ४।५।८।४॥ सिंहः लोहितादेवास्य सहो ऽस्रवत्स सिंहो ऽभवदारण्यानां पशूना. मीशः। श०१२।७।१।८॥ । स यन्नस्तो ऽद्रवत् । ततः सिंहः समभवत् । श० ५ । ५।४। सिकताः सा (मृत्) अतप्यत सा सिकता असृजत । श०६।१। ३।४॥ सिकताभ्यः शर्करामसृजत । श०६।१।३।५। । .. वे हि सिकते शुक्ला च कृष्णा च । ।०७।३।१।४३॥ अलंकारो न्वेव सिकता भ्राजन्त इव हि सिकता अग्नेर्वा एतद्वैश्वानरस्य भस्म यत्सिकताः। श०३।५।१॥ ३६॥ अग्नेरेतद्वैश्वानरस्य भस्म यत्तिकताः । श०७।१।१९॥ ,, अग्रेतद्वैश्वानरस्य रेतो यत्सिकताः। श०७।१।१।१०॥ ,, रेतः सिकताः । श०७।१।१॥ ११ ॥ ,, सिकता वा अपां पुरीषम् । श०७।५।२। ५९ ॥ सिनीवाली या पूर्वाऽमावास्या सा सिनीवाली । ऐ०७॥ १९॥ १०४। ६॥ गो० उ०१ । १०॥ (यजु० ११ । ५५) वाग्वै सिनीवाली। श० ६।५।१।९॥ " या गौः सा सिनीवाली सो एव जगती । ऐ०३।४८ ॥ या सिनीवाली सा जगती । ऐ०३ । ४७॥ ( यजु० ११ । ५६ ) योषा वै सिनीवाली । श० ६ । । १।१०॥ Jain. Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy