SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ सविता] ( ५८३ ) सविता सविता वै देवानां प्रसविता । श० १।१ । २॥ १७ ॥ जै० उ०३।१८।३॥ , सविता वै प्रसविता । कौ०६।१४॥ , सविता वै प्रसवानामीशे । ऐ० १॥ ३०॥ ७ ॥ १६ ॥ , सविता प्रसवानामीशे । कौ०५।२॥ , एताभिर्वे (रात्रिभिः) सविता सर्वस्य प्रसवमगच्छत् । तां० २४ । १५।२॥ आदित्य एव सविता । गो० पू० १ । ३३ ॥ जै० उ० ४।२७।११॥ ., असावादित्यो देवः सविता । श०६।३।१ । १८ ॥ , असौ वै सविता यो ऽसौ ( सूर्यः) तपति । कौ० ७॥ ६॥ गो० उ० १॥ २० ॥ , एष वै सविता य एष (सूर्यः ) तपति । श०३।२ । ३॥ १८॥ ४।४।१।३॥५॥३।१।७॥ , एष वाव स सावित्रः । य एष (सूर्य्य:) तपति । तै० ३! १०।९।१५॥ अग्निरेव सविता । जै० उ०४। २७ । १ ॥ गो० पू० १॥३३॥ यो होव सविता स प्रजापतिः । श० १२।३।५ ।१॥ गो० पू० ५ । २२ ॥ .. प्रजपतिर्व सविता। तां०१६ । ५:१७ ॥ , प्रजापतिः सविता भूत्वा प्रजा असृजत । तै०१।६।४।१॥ ... सविता प्राजनयत् । तै० १।६।२।२॥ , वरुण एव सविता । जै० उ०४ । २७ । ३॥ " विधुदेव सविता । गो० पू० १ । ३३ ॥ स्तनयित्नुरेव सविता । जै० उ० ४ । २७ । ९॥ , वायुरेव सविता । गो० पू० १ । ३३ ॥ जै० उ० ४ । २७ । ५ ॥ (यजु० ३८ । ८) अयं वै सविता यो ऽयं (वायुः ) पवते । श०१४।२।२।९॥ ., चन्द्रमा एव सविता । गो० पू०१।३३॥ चन्द्र एव सविता । जै० उ० ४ । २७ । १३॥ . यह एव सविता । गो० पू० १ ३३ ॥ जै० उ०४।२७ १७ ॥ इयं (पृथिवी) वै सविता । श०१३ । १।४।२॥ तै०३। ९।१३।२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy