SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ [ सर्विशः ( ५८२ ) सर्वम् दक्षिणैव (दिक् ) सर्वम् । गो० पू० ५। १५ ॥ , एकविंश एव (स्तोमः) सर्वम् । गो० पू० ५ । १५॥ अनुष्टुबेव सर्वम् । गो० पू० ५ । १५॥ ,, एतावद्वाऽ इद सर्व यावद्रपं चैव नाम च । श० १११२।३१६॥ , एतावद्वाऽ इदर्थ सर्व यावदिमे च लोका दिशश्च । श०६। २।२२ ॥ चतुष्टयं वा इदं सर्वम् । कौ० २ । १ ॥ ३ ॥ २॥३॥ ७॥ १९ । ४॥ २८ । ७॥ एतावद्वाऽ इदछ सर्वयावब्रह्म क्षत्रं विद् । श०८।२।२।१४॥ , सर्व वाऽ अनिरुक्तम् । श०१। ३ । ५। १०॥१।४।१।२२॥ २।२।१ :३ ॥ ७।२।२। १४ ॥ १०।१।३। ११ ॥ १२।४।२।१॥ सर्व वाऽ अक्षय्यम् । श०१।६।१ । १९ ॥ ११॥ १।२।१२॥ सर्वमेधः पुरुषमेधात्सर्वमेधः । गो० पू० ५। ७ ॥ , स सर्वमेधेनेष्ट्रा सर्वराडिति नामाधत्त । गो० पू० ५। ८। ,, परमो वाऽ एष यशक्रतूनां यत्प्लवमेधः। श० १३१७॥२॥ सर्वराट् स सर्वमेधेनेष्ट्वा सर्वराडिति नामाधत्त । गो० पू० ५। ८ ॥ सर्वरूपः यो विद्युति (पुरुषः) स सर्वरूपः । सर्वाणि होतास्मन् रूपा णि । जै० उ०१। २७ । ६॥ सर्वस्तोमो ऽतिरात्रः (क्रतुः ) सर्वस्तोमेनातिरात्रेण बुभूषन्यजेत सर्व स्याप्त्यै सर्वस्य जित्य सर्वमेवैतेनाप्नोति सर्वञ्जयति। तां०२०।२।२॥ सलिलम् आपो ह वा इदमग्रे सलिलमेवास । श० ११२१६॥ , आपो वा इदमग्रे सलिलमासीत् । तै०१ । १ । ३।५॥ ,, आपो वाइदमग्रे महत्सलिलमासीत् । जै० उ०१।१६।१॥ , वेदिर्वै सलिलम् । श० ३।६।२।५॥ सरिरशन्दमपि पश्यत । सवमपतिः पशुरुपवसथे, त्रीणि सवनानि, पशुरनुपन्ध्य इत्येष बै यज्ञः सवनपंक्तिः । ऐ०२।२४ ॥ सबर्यः ते (आदित्याः ) अब्रुवन् । यन्नो ऽनेष्ट (अश्वम्)। स वयॊ ऽभू. दिति । तस्मादश्व सवयेत्याह्वयान्त । त०३।६ । २१॥ १॥ सावेंशः ( स्तोमः ) "अभीवर्तः सविंशः" इत्येतं शब्दं पश्यत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy