SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ [सत्यम् ( ५६८ ) सत्यम् ऋतमिति ( यजु. १२ । १४ ) सत्यमित्यतत् । श०६।७ ३।११॥ ,, यो वै धर्मः सत्यं वै तत्तस्मात्सत्यं वदन्तमाहुर्धर्म वदतीति धर्म वा वदन्त सत्यं वदतीति । श० १४ । ४।२।२६ ॥ .. सत्यं वै सुकृतस्य लोकः । तं०३।३।६।११॥ ,, एतत्खलु वै व्रतस्य रूप यत्सत्यम् । श. १२ । ८।२।४॥ ,, एक ह वै देवा व्रतं चरन्ति सत्य नेव । श०३।४।२।८॥ ,, एक ह वै देवा व्रतं चरन्ति यत्सत्य तस्माद् सत्यमेव वदेत्। श०१४। १ । १ । ३३॥ ,, सत्यसंहिता वै देवाः। ऐ०१।६॥ ., सत्यमया उ देवाः । कौ० २।८॥ , सत्यमेव देवा अनृतं मनुष्याः । श०१।१। ।४ ।१। २॥ १७ ॥ ३।३।२।२॥३।६।४!१॥ , एव ह वाऽ अस्य जितमनपजय्यमेवं यशो भवति य एवं विद्वान्त्सत्यं वदति । श० ३ । ४ । २ । ८॥ स यः सत्यं वदति यथानि समिद्धतं घृतेनाभिषिञ्चेदेव है. नर्थ स उद्दीपयति तस्य भूयो भूय एव तंजो भवति श्वः श्वः श्रेयान्भवत्यथ यो ऽनृतं वदात यथान समिद्धं तमुद केना. भिषिश्चेदेव हैन स जासयति तस्य कनायः कनीय एवं तेजोभवति श्वः श्वः पापीयान्भवति तस्मादु सत्यमेव वदेत्। श०२।२।२। १९ ॥ तस्मादु हैतद्य आसक्ति सत्यं वदत्यैषावीरतर इवैव भवत्यनात्यतर-इव स ह त्वेवान्ततो भवति देवा वान्ततो भवन्। श०९।५।१।१६ ॥ ( उहालकः ) तस्मै (प्राचीनयोग्याय ) हैता शोकनगं व्याहतिमुवाच यत्सत्यं तस्मादु सत्यमेव वदेत् । श० ११ । । ।३। . ., स यः सत्यं वदति स दीक्षितः कौ०७।३॥ ,, सत्ये होव दीक्षा प्रतिष्ठिता भवति । श०१४ । ६ । ९ । २५ ॥ , तस्यै वाचः सत्यमेव ब्रह्म । श०२११।४।१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy