SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ( .६७ ) सत्यम् सजाताः प्राणा वै सजाताः प्राणैर्हि सह जायते । श. १ ।। मजू: ( यजु० १४ । ७) अथैवैतद्यजमान एनाभिदेवताभिः (ऋत्वा. दिभिः) सयुग्भूत्वैताः प्रजाः प्रजनयति तस्मादु सर्वस्वेव सजः सजूरित्यनुवर्तते । श० ८।२।२। ७ ॥ सअयम् (साम) ते देवा असुरान् सञ्जयन समजयन् यत्समजय. स्तस्मान्स अयम्पशूनामवरुध्य सञ्जय क्रियन । तां०१३ सत् तयोः ( सदसतो. ) यत सत् नमाम तन्मनस्स आणः ! जै. उ० १ । १३ । २॥ ,, सदमृतम् । श०१४।४।१।३१॥ सतमा योनिरसतश्च (यजु० १३ । ३) इमे वै लोकाः सतश्च योनिरसतश्च यश्च ह्यस्ति यश्च न तदेभ्य एव लोकेभ्यो जायते । श०७।४।१।१४॥ खतोहती शिथिलरिव वा एतच्छन्दो यत्मनोबृहती। तां०१५॥१०॥३॥ शिथिलमिव वा एतत् छन्दश्चराचरं यत् सतबृहती। तां० १७। १ । १२॥ सतोवृहत्या वै दवा इमान् लोकान् व्याप्नुवन्निमानेवैताभिल्लोकान् व्याप्नोति । तां० १६ । ११ । ९॥ प्राणाः सताबृहती। ऐ२६।२८ ॥ गो० उ०६।८॥ पशवः सनोबृहती। ऐ०६।२८ ॥ गो० उ०६।८॥ प्रजाः सनोबृहती । गो० उ०६।८॥ सस्पतिश्चेकितानः ( यजु. १५ । ५१) सरपातेश्चेकितान इत्ययमग्निः सतां पतिश्चेतयमान इत्येतत् । श० ८ । ६ । ३॥२०॥ सत्यम् तदेतत्यक्ष सत्यमिति स इत्यकमक्षरं तीत्येकमक्षरम म त्येकमक्षरं प्रथमोत्तने अक्षरे सत्यं मध्यतोऽनृतम् । श०१४ । ८।६।२॥ ., तद्यत्तत्सत्यम् । त्रयी सा विद्या । श०९।५ । १ ! १८ ॥ ,, सत्यं वा ऋतम् । श०७।३।१।२३ ॥ १४।३।११८॥ तै०३।८।३।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy