SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ ( ५५३ ) इमं कम्मं यज्ञो वै श्रेष्ठतमं कर्म । श० १ । ७ । १ । ५ ॥ श्रेष्ठो रश्मिः (यजु० २ । २६ ) एष वै श्रेष्ठो रश्मिर्यत्सूर्य्यः । श० १ । ९ । ३ । १६ ॥ लोणा ( =श्रवणनक्षत्रमिति सायणः ) यदश्लोत् । तच्छ्रोणा । तै० १ । ५।२७८, ६ ॥ शृण्वन्ति श्रोणाममृतस्य गोपां महीं देवीं विष्णुपत्नी मजू र्याम् । तै० ३ । १ । २ । ५–६ ॥ I विष्णोः श्रोणा । तै० १ । ५ । १ । ४ ॥ I " श्रोणी जगती छन्द आदित्यो देवता श्रोणी । श० १० । ३ । २ । ६॥ श्रोणी द्वियजुः (इष्टका) । श० ७ | ५ | १ | ३५ ॥ "3 39 श्रोत्रम् श्रोत्रं हृदये (श्रितम्) । तै० ३ । १० । ८ । ६ ॥ :) 31 " " ::: 99 " " 99 " 32 .9 , श्रौतकक्षम् 1 " श्रोत्रं वै ब्रह्म श्रोत्रेण हि ब्रह्म शृणोति श्रोत्रे ब्रह्म प्रतिष्ठितम् । ऐ० २ । ४० ॥ श्रोत्रं वै सम्राट् ! परमं ब्रह्म । श० १४ । ६ । १० । ११ ॥ श्रोत्रं वा अपां सधिः (यजु० १३ । ५३) । श० ७/५/२/५५|| श्रोत्रं वै पर रजो दिशो वै श्रोत्रं दिशः परं रजः । श० श्रोत्रं पङ्क्तिः । श० १० । ३ । १ । १ ॥ श्रोत्रं वै सम्पच्छ्रोत्रं हीमे सर्वे वेदा अभिसम्पन्नाः । श० १४ । ९।२।४ ॥ श्रौतकक्षम् (साम) इन्द्राय मद्वने सुतमिति श्रौतकक्षं क्षत्रलाभ प्रक्षेत्र मेवैतेन भवति । तां० ९ । २ । ७ ॥ ७।१।२।२० ॥ यत्तच्छ्रोत्रं दिश एव तत् । श० १० | ३ | ३ | ७ ॥ तद्य सच्छ्रोत्रं दिशस्ताः | जै० उ० १ । २८ । ६ ॥ श्रोत्रं वै विश्वामित्र ऋषियेदेनेन सर्वतः शृणोत्यथो यदस्मै सर्वतो मित्रं भवति तस्माच्छ्रोत्रं विश्वामित्र ऋषिः (यजु० १३ । ५७) । श० ८ । १ । २ । ६ ॥ श्रोत्रं विश्वे देवाः । श० ३ । २ । २ । १३ ॥ विश्वं हि श्रोत्रम् । श० ७ । ५ । २ । १२ ॥ यच्छ्रोत्रं स विष्णुः । गो० उ० ४ ॥ ११ ॥ वागिति श्रोत्रम् । जै० उ० ४ । २२ । ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy