SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ [ श्रेष्ठतमं कर्म ( ५५२ ) श्रीः श्रीवै पशवः श्रीः शक्कर्यः । तां० १३ । २ । २ ॥ श्री श्रायन्तीयम् ( साम ) । तां० १४ । ४ । ५ ॥ श्रीः पृष्ठ्यानि । कौ० २१ ॥ ५ ॥ श्रियै वा एतद्रूपं यद्वीणा । श० १३ । १ । ५ । १ ॥ यदा वै श्रियं गच्छति वीणास्मै वाद्यते । श० १३ । १ । पुरुषः ५ । १ । श्री स्वरः । श० ११ । ४ । २ । १० ॥ रात्रिरेव श्रीः श्रियां द्वैतद्राज्यार्थं सर्वाणि भूतानि संवसन्ति । श० १० । २ । ६ । १६ ॥ श्री राष्ट्रम् | श० ६ । ७ । ३ । ७ ॥ ,, >> "" "" "" "2 " ܕܝ 23 " "" 93 39 99 " श्री राष्ट्रस्य भारः । श० १३ । २ । ९ । ३ ॥ श्री राष्ट्रस्याग्रम् । श० १३ । २ । ९ । ७ ॥ श्रीर्वै पिलिप्पिला । श० १३ | २ | ६ | १६ || तै० ३।९ | ५ | ३ || श्रीर्वै वरुणः । कौ० १८ ।९ ॥ ( सविता ) श्रिया स्त्रियम् (समदधात् ) । गो० पू० १ । ३४ ॥ श्रीदेवाः । श० २ । १।४।९॥ श्रियै पाप्मा ( निवर्तते ) । श० १० २ । ६ । १९ ॥ 1 बहिधैव वै श्रीः । जै० उ० १ । ४ । ६ ॥ 1 एकस्था वै श्रीः । कौ० १८ । ९ ॥ २९ ॥ ५॥ 99 " एकस्ता (? एकस्था ) वै श्रीः । गो० उ० ६ । १३ ॥ श्रद्धयम् ( साम ) प्रजापतिः पशूनसृजत ते ऽस्मात् सृष्टा अपाक्रामjस्तानेतेन साम्ना श्रधिया एहियेत्यन्वह्वयत्त एनमुपावर्त्तन्त यदेतत्साम भवति पशूनामुपावृत्यै। तां० १५ । "9 ५। ३५ ।। पशवो वै श्रद्धयं पशूनामवरुध्यै । तां० १५ । ५ । ३४ ॥ श्रुष्टि: ( यजु० १२ । ६८ ) अन्नं श्रुष्टिः । श० ७ । २ । २ । ५ ॥ श्रेयान् ( अथर्व० ७ । ९ । १ ) तस्मात् ( भूलोकात् ) असावेव (स्वर्गो) लोकः ( श्रेयान् ) । ऐ० १ । १३ ॥ श्रेष्टतमं कर्म (यजु० १ । १ ) यशो हि श्रेष्ठतमं कर्म । तै० ३ । २ । १ ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy