SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ [वर्षाः ( ४७६ ) वरुणप्रघासाः अयमेव दक्षिण उरुवरुणप्रघासाः। श० ११ । ५।२। , यवरुणप्रघासैर्यजते वरुण एव तर्हि भवति वरुणस्यैव सायुज्य सलोकतां जयति । श०२।६।४।८॥ वरुणसाम एतेन वै वरुणो राज्यमाधिपत्यमगच्छद्राज्यमाधिपत्यं गच्छति वरुणसाना तुष्टुवानः । तां० १३ । ९ । २३ ॥ वस्त्रयः अहोरात्राणि वै वरूत्रयोऽहोरात्रैहीद सर्व वृतम् । श०६। ५।४।६॥ वरेण्यम् अग्निर्वै वरेण्यम् । जै० उ०४ । २८ ॥ १॥ , आपो वै वरेण्यम् । जै० उ० ४ । २८ । १॥ , चन्द्रमा वै वरेण्यम् । जै० उ० ४ । २८ । १॥ वर्षः सूर्यस्य वच॑सा । तां०१।३।५॥१। ७।३॥ , सूर्यस्य वर्चसा (त्वाभिषिश्वामीति )। श० ५।४।२।२॥ , ततो ऽस्मिन् ( अग्नौ) एतद्वर्व आस । श०४।५।४।३॥ , वर्को वाऽ एतद्यद्धिरण्यम् । श०३।२।४।९॥ ,, वर्गों वै हिरण्यम् । तै० १ । ८।९।१॥ ,, यद्वै वर्चस्वी कर्म चिकीर्षति शक्नोति वै तत्कर्तुम् । श०५ । २।५ । १२॥ वों द्वाविंशः ( यजु. १४ । २३) संवत्सरो वाव वर्गों द्वाविछशस्तस्य द्वादशमासाः सप्तऽर्तवो द्वेऽअहोरात्रे संवत्सर एव वों द्वावि-शस्तद्यत्तमाह वर्च इति संवत्सरो हि सर्वेषां भूतानां वर्चस्वितमः । श०८।४।१।१६ ॥ वर्णाः चत्वारो वै वर्णाः । ब्राह्मणो राजन्यो वैश्यः शूद्रः । श० ५।। ४.९॥ वर्षाः (ऋतुः) यद्वर्षति तद्वर्षाणाम् (रूपम्)। श० २।२।३॥ ८॥ , तस्य ( आदित्यस्य) रथप्रोतश्चासमरथश्च (यजु० १५।१७) सेनानीग्रामण्याविति वार्षिको तावृतू । श०८।६।११८॥ , यदा वै वर्षाः पिन्वन्ते ऽथैनाः सर्वे देवा सर्वाणि भूतान्युप. जीवन्ति । श० १४।३।३।२२ ॥ , मल्लो वै वर्षस्येशते । श०९।१।२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy