SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ( ४७५ ) वरुणप्रधासाः] बरुणः शुक्लस्य खलतेर्विक्लिधस्य पिङ्गाक्षस्य मूर्धनि जुहोत्येतद्वै वरुणस्य रूपम् । श० १३ । ३।६ । ५॥ वारुणो वा अश्वः । तै० २।२।५। ३॥ ३।८।२०।३॥ वरुणो ह वै सोमस्य राझो ऽभीवाक्षि प्रतिपिपेष तदश्वयत्ततो ऽश्वः समभवत् । श०४।२।१।११॥ (प्रजापतिः) वारुणमश्वं (आलिप्सत)। श०६।२।१।५॥ स हि वारुणो यदश्वः । श० ५। ३ । १।५॥ एष वै प्रत्यक्षं वरुणस्य पशुर्यन्मेषः । श० २।५।२।१६ ॥ , वारुणी च हि त्वाष्ट्री चाविः । श० ७ । ५।२।२० ॥ , यशो वै वैष्णुवारुणः। कौ०१६ । ८॥ ,, . वरुणसवो वाऽ एष यद्राजसूयम् । श० ५। ३।४।१२॥ , यो राजसूयः । स वरुणसवः । तै० २।७।६।१॥ मैत्रो वै दक्षिणः । वारुणः सव्यः । तै० १ । ७ । १० १॥ घरुण्या वाऽ एता ओषधयो याः कृष्टे जायन्ते ऽथैते मैत्रायन्ना म्याः । श०५।३।३।८॥ " वरुण्या वाऽ एषा (शाखा) या परशुवृक्णाथैषा मैत्री (शाखा) या खयम्प्रशर्णाि । श० ५। ३।२।५॥ वरुण्यं वाऽ एतद्यन्मथितं (आज्यं) अर्थतन्त्रं यत्स्वयमुदितम् । श० ५।३।। ६॥ एतद्वाऽ अवरुण्यं यन्मैत्रम् । श० ३ । २।४ । १८॥ , स (वरुणः) अब्रवीद्यहो न कश्चनाऽवृत तदहम्परिहरिष्य इति । किमिति । अपध्वान्तं साम्रो वृणे ऽपशव्यमिति । जै० उ०१। ५२ ॥ ८॥ बरुणप्रषासाः तद्यन्येव (प्रजापतिना सृष्टाः प्रजाः) वरुणस्य यवान् प्रादस्तस्मादरुणप्रघाला नाम । श० २।।२।१॥ यदादित्यो वरुणराजानं वरुणप्रघासरयजत। तबरुण प्रघासानां वरुणप्रघासत्वम् । तै० १।४।१०।६॥ वरुणघाल प्रजापतिः । प्रजा वरुणपाशात्प्रामुचता अस्यानमीवा अकिल्विषाः प्रजा: प्राजायन्त [ श०२। ५।३।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy