SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ [बजा ( ४६६ ) वनः पञ्चदशः (स्तोमः) वै वजः। श० १।३।५।७॥३।६।४। २५॥ कौ०७।२॥ १५ ॥ ४॥ष०३।४॥ तै०२।२।७।२॥ तां०२।४।२॥ , पञो वै भान्तो ( यजु० १४ । २३) वजः पञ्चदशः ( यजु० १४ । २३)। श०८।४।१।१०॥ ,, इन्द्रो ह यत्र वृत्राय वजं प्रजहार । स प्रहतश्चतुर्धा ऽभवत्तस्य स्फयस्तृतीयं वा यावा यूपस्तृतीयं वा यावद्वा रथस्तृतीय वा यावद्वाथ यत्र प्राहरत्तच्छकलो ऽशीर्यत स पतित्वा शरो ऽभवत्तस्माच्छरो नाम यदशीर्यतैवमु स चतुर्धा वनोऽभवत् । श०१।२।४।१॥ ,, वनो वै स्फयः । तै०१।७।१०।५॥३।२।९ । १० ॥३॥ २।१०।१॥ श०१।२।५।२०।३।३।१।५॥५।४। ४। १५ ॥ " वजो वै शरः । श० ३।१।३।१३॥ ३।२।१ । १३ ॥ , वज्रो यूपः । श० ३।६।४।१९॥ , वज्रो वा एष यद्यपः । कौ०१०।१॥ ऐ०२।१, ३॥ष०४॥४॥ , वज्रो वै यूपशकलः । श०३।८।१।५॥ , वज़ो वै रथः । तै०१।३।६।१॥३। १३ । ५।६॥ श०५ । १।४।३॥ , वज्रो वै विकङ्कतः। श०५।२।४।१८॥ ,, वज्रो वै पशवः । श०६।४।४।६ ॥ ८॥२ ३ । १४ ॥ ,, वजो वाऽ अश्वः । ।०४।३।४।२७ ॥ ६ । ३।३।१२॥ , वज्रो वै चक्रम् । तै०१।४।४।१०॥ ,, वज्रो वै ग्रावा । श० ११ । ५।९।७॥ . वज्रो वाऽ आज्यम् । श० १।४।४।४॥ , वज्रस्तेन यदपोनप्त्रीया वनस्तेन यत्रिष्टुम्वनस्तेन यद्वाक् । ऐ०२।१६ ॥ ,, वजो वै त्रिष्टुप् । श०७।४।२।२४॥ " बज एव वाक् । ऐ० २॥ २१ ॥ ,, वाग्धि वजः । ऐ०४।२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy