SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ ( ४६५ ) वज्रः ] कोम (साम ) भरद्वाजस्य लोम ( साम ) भवति । तां० १३ । ११ । ११ ॥ तदु (लोमसाम ) दीर्घमित्याहुः | तां० १३ । ११ । १२ ॥ पशवो वै लोम साम ) | तां० १३ । ११ । ११ ॥ कोमानि लोमानि हृदये ( श्रितानि ) । तै० ३ । १० । ८ । ८ ॥ छन्दासं वै लोमानि । श० ६ । ४ । १ । ६ ॥ ६।७।१ । ६ ॥ ९ । ३ । ४ । १० ॥ ओषधिवनस्पतयो मे लोमसु श्रिताः । तै० ३ । १० । ८ । ७ ॥ लोमैव हिङ्कारः । जै० उ० १ । ३६ । ६ ॥ "" 99 कोहम् रजतेन लोहम् ( सन्दध्यात् ) । गो० पू० १ । १४ ॥ लोहेन सीसम् (सन्दध्यात् ) । गो० पू० । १ । १४ ॥ 19 " " दिशो वै लोहमय्यः ( सूच्यः ) । श० १३ । १ । १० । ३ ॥ कोहायसम् त्रपुणा लोहायसम् ( संदध्यात् ) । जै० उ० ३ । १७ । ३ ॥ लोहिततूलानि ( अर्जुनानि ) ( इन्द्रो वृत्रमहंस्तस्य ) यो वपाया उत्लिन्नायाः ( सोमः समधावत् ) तानि लोहिततूलानि । तां० ९।५।७ ॥ " 39 ( व ) वक्रयः (=वकाणि पार्श्वस्थीनि ) षड्विंशतिरस्य (पशोः ) वङ्क्रयः । तै० ३ | ६ | ६ | ३॥ पर्शष उ ह वै वक्रयः । कौ० १० १० ॥ ४ ॥ 39 बज्रः वज्रो वाऽ अनिः । श० ३ । ५ । ४ । २ || ६ | ३ | १ | ३९ ॥ वज्रो वै परशुः । श० ३ । ६ । ४ । १० ॥ वज्रः शासः । श० ३ । ५ । १ । ५ ॥ त्रिवृद्वै वज्रः । कौ० ३।२॥ 33 ( देवाः ) एतं त्रिः समृद्धं वज्रमपश्यन्नाप इति तत्प्रथमं वज्ररूपं सरस्वतीति तद् द्वितीयं वज्ररूपं पञ्चदशर्च भवति तत्तृतीयं वज्ररूपमेतेन वै देवाखिः समृद्धेन वज्रेणैभ्यो लोकेभ्यो ऽसुराननुदन्त । कौ० १२ । २ ॥ वज्रो वा आपः । श० १ । १ । १ । १७ ॥ १ । ७ । १ । २० ॥ ३ । १।२ । ६ ॥ ७ । ३ । २ । ४१ ॥ तै० ३ । २ । ४ । "" "" 99 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy