SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ( ४४३ ) . रः वरुण्या वै यज्ञे रज्जुः । श० ६ । ४ । ३ । ८॥ रज्जुः तस्य ( प्रजापतेः ) यः श्लेष्मासीत्स सार्ध समबद्रुत्य मध्यतो नस्त उदभिनत्स एष वनस्पतिरभवद्वज्जुदालस्तस्मात्स श्लेष्मणः लष्मणो हि समभवत् । ४ । ६ ॥ २० १३ | ४ | रखधा ( यजु० ३८ | ५ ) यो रत्नधा वसुविद्यः सुदत्र इति यो धनानां दाता वसुविपणाय इत्येवैतदाह । श० १४ । २ । १ । १५ । रथः तं वा एतं रसं सन्तं रथ इत्याचक्षते । गो० पू० २ । २१ ॥ रसंतम ह वै तद्रथन्तरमित्याचक्षते परोऽक्षम् । श० ९ । १. २ । ३६ ॥ तस्माद्रथः पर्युतो दर्शनीयतमो भवति । श० १३ ।२ । ७ । ८॥ वज्रो वै रथः । तै० १ । ३ । ६ । १ । ३ । १२ । ५ । ६ ॥ "" " ११ 33 " यावद्वा । श० १ । २ । ४ । १ ॥ असौ वा आदित्य एष रथः । श० ९ । ४ । १ । १५ ।। वैश्वानरो वै देवतया रथः । तै०२ । २ । ५ । ४ ॥ 31 रथगृहसः (यजु० १५ | १५ ) तस्य ( अग्नेः ) रथगृत्सश्च रथौजाइच सेनानीग्रामण्याविति वासन्तिकौ तावृतू । श० ८ | ६ | १ । १६ ॥ रथन्तरम् ( साम ) रसंतम ह वै तद्रथन्तरमित्याचक्षते परोऽक्षम् । श० ६ । १ । २ । ३६ ॥ रथमः क्षेप्लातारीदिति तद्रथन्तरस्य रथन्तरत्वम् । तां० ७ । ६ : ४ ॥ स (प्रजापतिः) रथन्तरमसृजत तद्रथस्य घोषो ऽन्वसृज्यत । तां० ७ । ८ । ६ ॥ ( अभि त्वा शूर नोनुमः [ ऋ० ७ । ३२ । २२ ] इत्यस्यामृत्र्युत्पन्नं साम रथन्तरम् - ऐ० ४ । १३ सायण माध्ये ) ( यजु० १५ । ५ ) अयं वै ( पृथिवी - ) लोको रथन्तरं छन्दः । श० ८।५।२।५॥ इयं वै पृथिवी रथन्तरम् । ऐ० ८ । १ ॥ "" 13 " 19 " रा० ५ १ | ४ | ३ ॥ : ( चतुर्द्धाविभक्तस्य वज्रस्य ) रथस्तृतीयं (= तृतीयोऽशः ) वा रथतर ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy