SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ [ रज्जुः वनो वाऽ आपस्तद्वजेणैवैतन्नाष्ट्रा रक्षास्यतो ऽपहन्ति । (रक्षांसि-Germs in the air ?) श० १।७।१।२० ॥ रक्षासि कुबेरो वैश्रवणो राजेत्याह तस्य रक्षासि विशस्तानीमा भ्यासतऽ इति सलगाः पापकृत उपसमेता भवन्ति तानुपदि. शति देवजनविद्या वेदः सो ऽयमिति देवजनविपाया एकं पर्ष व्याचक्षाण इवानुद्रवेत् ( एवं-शाहायनश्रौतसूत्रे १६ । २। १६-१८॥ आश्व० श्री. सू०१०।७।६॥)। श०१३।४। ३।१०॥ रजतम् एतत् ( रजतं ) रात्रिरूपम् । ऐ० ७ । १२॥ अथ यदस्तमेति ( आदित्यः ) । एतामेव तद्रजतां कुशीमनु. सविशति । (रजता कुशी-रात्रिः)।०१।५।१०। ७॥ रजता (कुशी ) रात्रिः ( अभवत् )। तै०१।५ । १०। ७ ॥ रजतैव हीयं पृथिवी । श० १४।१।३।१४॥ इयं (पृथिवी) वै रजता । तै० १।८।९।१॥ अवान्तरदिशा रजताः । तै० ३ । । । ६ ॥ ५॥ अवान्तरदिशो रजताः ( सूच्यः)। श० १३ । २ । १० । ३॥ अन्तरिक्षस्य (रूपं रजताः (सूच्यः)। तै० ३।६।६।५॥ (असुराः) रजतां (पुरी) अन्तरिक्षे (चक्रिरे)। श०३।४। सुवर्णेन रजतम् ( संदध्यात्) । ( एवं छान्दोग्योपनिषदि ४।१७। ७) । जै० उ०३ । १७ । ३॥ गो० पू०१।१४॥ , रजतेन वपु (संदध्यात् )। (एवं छान्दोग्योपनिषदि ४।१७ ७)। जै० उ०३ । १७ । ३ ॥ , . रजतेन लोहम् (सन्दध्यात् )। गो० पू०१॥ १४॥ रजासि इमे वै लोका रजासि (यजु० ११ । ६)। श० ६।३। १।१८॥ , धौ तृतीय रजः । श०६।७।४।५॥ रज्जः वरुण्या (="वरुणपाशात्मिका" इति सायणः) रज्जुः। श०१॥ , वरुण्या वाऽ एषा यद्रज्जुः । श० ३।२।४।१८॥३। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy