SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ [पजमानः म्छः ते ऽसुरा आसवचसो हे ऽलवो हे ऽलव इति (हैलो हैल इति' इति काण्वशाखीयशतपथपाठः-See footuote No. 3. in the Taqu translated by Prof. Eggeling. 'हेलयो हेलय इति' इति महाभाष्ये १ । १ प्रथमालिके) वद. न्तः परायभूवुः ॥ तत्रैतामपि वाचमूदुः उपजिज्ञास्यास म्लेच्छस्तस्मान्न ब्राह्मणो म्लेच्छेदसुर्या हैषा वाक् । श०३। २१ । २३-२४ ॥ यकृत् यकृत् सविता । श० १२ । ९ । १ । १५ ॥ यक्षः यक्षमिव चक्षुषः प्रियो वो भूयासम् । मं०१ । ७ । १४ ॥ यजत्रम् यजत्रमिति यझियमित्येतत् । श० ६।६।३।६॥ पजमानः यद्यजते तघजमानः । श० ३।२।१ । १७ ॥ , एष उ एव प्रजापतियों यजते । ऐ०२।१८॥ यजमानो ह्येव स्वे यो प्रजापतिः । श० १।६।१।२०॥ इन्द्रो वै यजमानः । श०२।१।२ । ११ ॥ ४।।। ८॥५।१।३।४॥ यजमानो मेघपतिः। ऐ०२।६॥ यजमानो वै मेघपतिः । कौ० १०॥ ४ ॥ यजमानो हि यशपतिः । श०४।२।२।१०॥ यजमानो वै यज्ञपतिः (यजु०१।२)।०१।१।२। १२॥ १।२।२।८॥१।७।१।११॥ यजमानो ऽग्निः । श०६।३।३। २१ ॥६।५।१।८॥ ७।४।१।२१ ।। ९ ।२।३।३३॥ स उऽपय यजमानस्तस्मादाग्नेयो भवति । श०३।६। आहवनीयभाग्यजमानः । कौ० ३१९॥ मनो यजमानस्य ( रूपम् )। श० १२ । ८ । २।४।। यजमानो वै दाश्वान् (यजु० १२ । १०६ ॥ १३ ॥ ५२)। श० २।३।४ । ३८, ४० ॥ ७।३।१ । २९ ॥ ७ ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy