SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ( ४१५ ) मैधातिथम् ] मेधपतिः अथो खल्वातुर्यस्यै वाघ कस्यै च देवतायै पशुरालभ्यते सैव मेधपतिरिति । ऐ० २ । ६ ॥ neer मेध्या वा आपः । श० १ । १ । १ । १ । ३ । १ । २ । १० ।। मेनका (यजु० १५ । १६) (वायोः) मेनका च सहजन्या चाप्सरसाविति दिकू चोपदिशा चेति ह स्माद्द माहित्थिरिमे तु ते द्यावापृथिवी । श० ८ । ६ । १ । १७ ॥ वृषणश्वस्य ह मेनस्य मेनका नाम दुहिता स तार्थं द्वेन्द्रचकमे । ष० १ । १॥ मेनि: (क्रोधरूपा शक्तिरिति ऐ० ८ । २४ भाष्ये सायणः) अमेन्यस्मे नृम्णानि धारय' (यजु० ३८ । १४ ) इत्यकुध्यने। धनानि धारयेत्येवैतदाह । श० १४ । २ । २ । ३० ॥ ता वा एता अङ्गिरसां जामयो यन्मेनयः । गो०पू० १।९ ॥ 31 मेषः स हि प्रत्यक्षं वरुणस्य पशुर्यम्मेषः । श० २ | ५ | २ | १६ ॥ सारस्वतं मेषम् (आलभते । तै० १ | ८ | ५/६ ॥ मैत्रावरुणः (ऋत्विग्विशेषः) प्रणेता वा एष होत्रकाणां यन्मैत्रावरुणः । : 19 ,, ܙ 31 " " " 30 " "" ऐ० ६ | ६ ॥ गो० उ० ५ । १२ ।। यतो वै मैत्रावरुणः । कौ० १३ । २ ॥ मनो वै यशस्य मैत्रावरुणः । ऐ० २ । ५, २६, २८ ॥ मनो (वे यशस्य) मैत्रावरुणः । श० १२ । ८।२।२३॥ वक्षुच मनश्च मैत्रावरुणः । ऐ० २ । २६ ॥ चक्षु मैत्रावरुणः । कौ० १२ ।५ ॥ गायत्रो ने मैत्रावरुणः । तां० ५ । १ । १५॥ तस्मान्मैत्रावरुणो वामदेवान्न प्रच्यवते । गो०३०३ । २३ ॥ वामदेव्यं मैत्रावरुणसाम भवति । श० १३ | ३ | ३ | ४ ॥ शाकरं (पृष्ठं) मैत्रावरुणस्य । कौ० २५ । ११ ॥ पेद्रावरुणं मैत्रावरुणस्योक्थं भवति । गो० उ०४ । १४ ॥ 21 मैधातिथम् (साम) एतेन वै मेधातिथिः काण्वो विभिन्दुका ड्यूनीर्गा उदसृजत पशूनामवरुध्यै मैघातिथं क्रियते । तां १५ । १० । ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy