SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ (३१७ ) मरतः] मरुतः आहुतादो वै देवानां मरुतो विट् । श०४।५।२।१६॥ , घिड्वै मरुतः । तै०१।८।३।३॥ २७॥२॥२॥ विशो मरुतः । श०२।५।२।६, २७॥४।३।३।६॥ , विशो मरुतः । श०३।६।१।१७ ॥ ,, मारुतो हि वैश्यः । तै०२।७।२।२॥ कीनाशाः (=कृषो कम्मकरा इति सायणः) आसन्मरुतः सुवानवा (सुष्टु दातार इति सायणः)। तै० २।४।८॥७॥ पशवो वै मरुतः । ए०३।१६॥ ,, अन्नं वै मरुतः । तै०१।७।३।५॥१।७।५।२॥१।७। ७।३ ॥ , प्राणा वै मारुताः। श०६।३।१।७॥ , मारुता वै प्रावाणः । सां०९।६।१४॥ , मरुतो वै देवानामपराजितमायतनम् । तै०१।४।६।२॥ ,, अप्सु वै मरुतः शिताः ( ? श्रिताः)। कौ० ५॥४॥ ,, अप्सु वै मरुतः श्रितः (श्रिताः)। गो० उ०१।२२॥ .. आपो वै मरुतः । ऐ०६ । ३०॥ कौ० १२॥ ८॥ , मरुतो ऽद्भिरग्निमतमयन् । तस्य तान्तस्य हृदयमाच्छिन्दन सा ऽशनिरभवत् । तै० १ । १ । ३ । १२ ॥ , मरुतो वै वर्षस्येशते । श०६।१।२।५॥ , षडभिः पार्जन्यैर्वा मारुतैर्वा (पशुभिः ) वर्षासु ( यजते)। श० १३ । ५।४।२८॥ , इन्द्रस्य वै मरुतः। कौ०५।४, ५ ॥ ,, अथैनं (इन्द्रं ) ऊर्धायां दिशि मरुतश्चाङ्गिरसश्च देवाः...... अभ्यषिञ्चन्...पारमेष्ठयाय माहाराज्यायाऽऽधिपत्याय खाव श्यायाऽऽतिष्ठाय । ऐ०८।१४॥ ,, हेमन्तेनाना देवा मरुतस्त्रिणवे (स्तोमे ) स्तुतं बलेन शक्करी सहः । हविरिन्द्र वयो दधुः। ते०२।६।१९ । २॥ ., मारुत्यो वत्सतर्य्यः । तां० २१ । १४ । १२ ॥ ,, पश्छिन्दो मरुतो देवता ष्ठीवन्तौ । श० १०।३।२।१०॥ ,, मरुत्स्तोमो वा एषः (षोडशः स्तोमः)। तां० १७।१।३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy